paryayvachi shabd in sanskrit

४००+ पर्यायवाची शब्द संस्कृत में | Paryayvachi shabd in Sanskrit

Paryayvachi shabd in Sanskrit: किसी भी शब्द के विकल्प में प्रयोग किये जाने वाले समान अर्थ के दूसरे शब्द का पर्यायवाची शब्द कहते है. पर्यायवाची शब्दों की संख्या एक से अधिक हो सकती है. संस्कृत एक प्राचीन और सम्पन्न भाषा है. इससे ही दुनिया की अधिकतर भाषाओं का निर्माण हुआ है. इसलिए संस्कृत में सबसे अधिक पर्यायवाची शब्द उपलब्ध है. आज के इस लेख में हम ४००+ संस्कृत पर्यायवाची शब्द दे रहे है. ये शब्द विद्यार्थी तथा संस्कृत भाषा का अध्यन करनेवालों के लिए बेहद उपयोगी है. तो चलिए शुरू करते है.

यह भी पढे – संस्कृत में 1 से 100 तक गिनती

संस्कृत पर्यायवाची शब्द | Paryayvachi shabd in sanskrit

1. अग्नि –  वैश्वानरः, वह्निः, धनञ्जयः, जातवेदा, पावकः
2. अपमान –  अनादरः, परिभव, रीठा, अवमानना, अवज्ञा, अवहेलन
3. अमृत –  पीयूषम्, सुधा, अमिय
4.  असुरः –  दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः
5.  आकाश –  व्योम, पुस्कर, अम्बर, गगन, अनन्त
6.  इच्छा –  काङ्क्षा, स्पृहा, ईहा, वाञ्च्छा, लिप्सा, मनोरथः
7.  इन्द्रः –  मरुत्वान्, मघवा, पुरन्दरः, वासवः, सुरपतिः
8.  उत्सव –  क्षणः, उद्धर्षः, महः, उद्धवः
9.  कपट –  व्याज, दम्भ, उपधि, कैतवम्, निकृति
10.  कमल –  राजीव, पुष्कर, सरसीरुह, अरविन्द, जलज
11.  कल्याण –  श्वस्, श्रेयस्, शिव, भद्रं, मङ्गलं, भव्यम्, कुशलं
12.  कामदेवः –  मदनः, मन्मयः, मारः, प्रद्युम्नः, कन्दर्य:
13.  काल –  समयः, दिष्टः, अनेहा
14.  काला रंग –  कृष्णः, नीलः, असितः, श्यामः, श्यामलः, मेचकः
15.  किरण –  रश्मि, करः, उस, घृणि, मरीचि
16.  कुबेरः –  यक्षराट, धनदः, किन्नरेशः, नरवाहनः श्रीदः
17.  क्रोध –  कोपः, अमर्षः, रोषः, प्रतिधा
18.  खेल –  कौतूहल, कौतुक, कुतुक, कुतूहलम्
19.  गंगा –  विष्णुपदी, जह्नतनया, भागीरथी, त्रिपथगा
20.  गणेशः –  विनायकः, गणाधिपः, एकदन्तः, तम्बोदरः, गजाननः
21.  गरुडः –  तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः
22.  चन्द्रमा –  हिमांशु, चन्द्रः, विधुः, सुधांशु. मृगाङ्कः, शशधरः
23.  चाँदनी –  चन्द्रिका, ज्योत्स्ना, कौमुदी
24.  दिवसः –  घसः, दिनम्, अहन्. वासरः
25.  दिशा –  दिक्, ककुप, काष्ठा, आशा, हरित्
26.  देवता –  अमरः, निर्जरः, देवः, तुरः आदित्यः
27.  नक्षत्र –  ऋक्षम्, भं, तारा, तारका, उडु
28.  नदी –  तटिनी, शैवालिनी, निम्नगा, आपगा, सरिता
29.  नरक –  नारकः, निरयः, दुर्गति.
30.  नर्मदा –  रेवा, सोमोद्भवा, मेकलकन्यका
31.  नारदः –  तुम्बुरू, भरतः, देवलः, देवर्षिः
32.  निद्रा –  शयन, स्वाप, स्वप्न, संवेशः
33.  निन्दा –  अवर्ण, आक्षेप, निर्वाद, परीवाद, उपक्रोशः
34.  नृत्य –  नटन, नाट्य, लास्य, नर्तन
35.  पानी –  वारि, सलिल, जलम्, पय, जीवन, उदक, तोय
36.  पाप –  पङ्कः, पाप्मा, किल्विषः, कल्मषः, अंहस्, दुष्कृतम्
37.  पार्वती –  उमा, कात्यायनी, गौरी, हैमवती. शिवा, भवानी
38.  पुण्य –  धर्मम्, श्रेयम्, सुकृतम्, वृषः
39.  प्राणी –  चेतन, जन्मी, जन्तुः, जन्युः, शरीरी चित्त,
40.  बुद्धि –  मनीषा, धी, प्रज्ञा, मति, प्रेक्षा, चेतना
41.  बोली –  व्याहारः, उक्ति, लपित, भाषित, वचन, वचस्
42.  ब्रह्मा –  आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः
43.  भाग्य –  दैवमा, दिष्टम्, भागधेयम्, नियति, विधिम्
44.  मछली –  झष, मीन, मत्स्य, अंडज, विसार, शकुली
45.  मन –  चेत, हृदय, स्वान्त, मानस, मनस्
46.  मेघः –  वारिवाहः, बलाहकः, धाराधरः, जलधरः. घनः
47.  मोक्ष –  मुक्ति, कैवल्य, निर्वाण, अपवर्गः
48.  यमराजः –  धर्मराजः, परेतराट्, कृतान्तः, शमनः, कालः
49.  यमुना –  कालिन्दी, सूर्यतनया, शमनस्वसा
50.  रात –  शर्बरी, निशा, रात्रि, क्षणदा, विभावरी, रजनी
51.  लक्ष्मी –  पद्मालया, पद्मा, कमला, त्री, हरिप्रिया
52.  लगातार –  सतत, अनारत, अश्रान्त, अविरत, अनवरत
53.  लज्जा –  मन्दाक्ष, त्रपा, व्रीडा, ही
54.  वायुः –  गन्धवाहः, अनिलः, समीरः, मारुतः, समीरण
55.  विद्युत् –  शम्पा, ऐरावती, क्षणप्रभा. तडित्. चञ्चला
56.  विवर –  कुहर, शुषिर, बिल, छिद्र, रन्ध्र, वपा
57.  विष्णु –  नारायणः, दामोदरः. गोविन्दः, गरुड़ध्वजः
58.  शब्द –  निनादः ध्वनिः, ध्वानः, रवः, निर्घोषः
59.  शिवः –  शम्भु, पशुपतिः, महेश्वरः, शंकरः, चन्द्रशेखरः
60.  शीघ्रम् –  त्वरितम्, क्षिप्रम्, द्रुतम्, सत्वर, चपलम्
61.  संदेह –  विचिकित्सा, संशय, द्वापरः
62.  समाचारः –  वार्ता, प्रवृत्ति, वृत्तान्तः, उदन्तः
63.  समुद्र –  सिंधु, पारावारः, रत्नाकरः, सागरः
64.  सरस्वती –  वाणी, ब्राह्मी, भारती, भाषा, गी, वाक्
65.  साँप –  सर्पः, भुजंगः, अहिः, विषधरः, चक्री, व्याल
66.  सूर्यः –  सूरः, आदित्यः, प्रभाकरः, भानु, सविता
67.  स्वभाव –  संसिद्धि, प्रकृति, स्वभावः, निसर्गः
68.  स्वर्गः –  नाकः, सुरलोकः, देवलोकः, त्रिशालयः
69.  स्वीकारना –  प्रतिज्ञानम्, नियम, आश्रव, अङ्गीकारः
70.  हर्ष –  प्रीति, प्रमदः, प्रमोदः, आमोदः, शातम्, सुखम्
71. अगस्त्य: – अगस्त्य:, मैत्रावरुणि:, कुम्भसम्भव:।
72. अग्नि: – अग्नि:, वैश्वानर:, वह्नि:, जातवेदा:, ज्वलन:, बर्हि:, शुष्मा, कृष्णवर्त्मा, कृशानु:, पावक:, अनल:, रोहिताश्व:, वायुसख:, दहन:, हव्यवाहन:, सप्तार्चि:, चित्रभानु:, शुचि:।
73. अङ्गणम् – चत्वरम्, अजिरम्
74. अज्ञानम् – अज्ञानम्, अविद्या, अहंमति:।
75. अतिथि: – आगन्तुक:, आवेशिक:।
76. अद्भूतम् – आश्चर्यम्, विस्मय:, चित्रम्।
77. अधम: – निकृष्ट:, प्रतिकृष्ट:, अर्वा, याप्या:, अवम्, कुपूय:, कुत्सित:, अवद्य:, खेट:, गर्ह्य:, अणका:।
78. अधर: – ओष्ठ:, रदनच्छद:, दशनवाससी, दशनवास:
79. अधिकम् – प्रभूतम्, प्रचुरम्, प्राज्यम्, बहुलम्, अदभ्रम्, बहु, पुरु, भूयिष्ठम्, भूय:, भूरि।
80. अधोवस्त्रम् – निचोल:, अधोंशुकम्, परिधानम्, अन्तरीयम्।
81. अध्यापक: – उपाध्याय:, गुरु:, आचार्य:।
82. अनुज: – जघन्यज:, कनिष्ठ:, अवरज:, यवीय:।
83. अन्त:पुरम् – अवरोधनम्, अवरोध:, शुद्धान्त:।
84. अन्ध: – दृष्टिहीन:, अचक्षु:।
85. अन्धकार: – ध्वान्तम्, तिमिरम्, तमिस्रम्, तमस् (तम:)
86. अपमानम् – अनादर:, परिभव:, रीठा, अवमानना, अवज्ञा, अवहेलना।
87. अप्रियम् – निकृष्ट:, प्रतिकृष्ट:, रेफ:, अधम:, कुत्सित:, अवद्य:, खेट:, गर्ह्य:, मलिनम्, मलदूषितम्, कच्चरम्, मलीमसम्, अनीप्सितम्।
88. अमृतम् – त्रिदशाहार:, सुधा, पीयूषम्, अमिय।
89. अरुण: – सूरसूत:, अनूरु:, काश्यपि:, गरुडाग्रज:।
90. अलज्रर: – अलज्र्णम्, आभरणम्, सौन्दर्यम्, मण्डनम्, विभूषणम्, परिष्कार:।
91. अल्प: – अल्पीय:, अल्पिष्ठम्, अत्यल्पम्, स्तोक:, क्षुल्लक:, लवलेश:, अणु:, कनीय:।
92. अश्रु – नेत्राम्बु:, रोदनम्, अश्रु, अस्त्रम्, वाष्पम्
93. अश्व: – घोटक:, वीति:, तुरग:, तुरङ्ग:, वाजी, वाह:, अर्वा, गन्धर्व:, हय: सैन्धव:, सद्रि:।
94. अश्विनौ – अश्विनीसुतौ, स्वर्वैद्यौ, दस्रौ, आश्विनेयौ, अश्विनीकुमारौ।
95. असि: – कृपाण:, करपाल:, चन्द्रहास:, खड्ग:।
96. असुर: – दैत्य:, दैतेय:, दनुज:, इन्द्रारि:, दानव:, शुक्रशिष्य:, दितिसुत:, पूर्वदेव:, सुरद्विष:।
97. अस्थि – कीकसम्, कुल्यम्, अस्थि।
98. आकाश: – नभ:, मरुद्वर्त्मा, वियत्, विहाय:, तारापथ:, पुष्करम्, अन्तरिक्षम्, व्योम, अम्बरम्, विष्णुपदम्, खम्, द्यौ:, विहायसम्, गमनम्, द्यु, अभ्रम्, अनन्तम्, महाविलम्, मेघाध्वा।
99. आच्छादनम् – अन्तर्धा, व्यवधा, अन्तर्धि:, अपवारणम्, अपिधानम्, तिरोधानम्, पिधानम्, आच्छादनम् ।
100. आजीविका – आजीव:, जीविका, वार्ता, वृत्ति:, वर्तनम्, जीवनम्।

paryayvachi shabd in sanskrit

101. आज्ञा – निर्देश:, निदेश:, शासनम्, शिष्टि:, आज्ञा, अववाद:।
102. आत्मा – क्षेत्रज्ञ:, पुरुष:, जीव:, देही, शरीरी।
103. आनन्द: – मुदा, प्रीति:, प्रमद:, हर्ष:, प्रमोद:, आमोद:, सम्मद:, आनन्दथु:, शर्मम्, शातम्, सुखम् ।
104. आपूपिक: – कान्दविक:, भक्ष्यकार:।
105. आमलकी – तिष्यफला, अमृता, वयस्था, आमलकम्।
106. आम्र: – रसाल:, सहकार:, अतिसौरभ:।
107. इच्छा – काङ्क्षा, स्पृहा, ईहा, वाञ्छा, लिप्सा, मनोरथ:, काम:, अभिलाष:, दोहदम्, लालसा, अभिलाषा, आकांक्षा।
108. इन्द्र: – ऋभुक्ष:, संक्रन्दन:, सहस्राक्ष:, इन्द्र:, दुश्च्यवन:, शक्र:, हरि:, बलाराति:, स्वाराट्, नमुचिसूदन:, वृत्रहा, शुनासीर:, आखण्डल:, गोत्रभिद्, वृषा, वास्तोष्पति:, वासव:, पुरन्दर:, लेखर्षभ:, शतमन्यु:, दिवस्पति:, सुत्रामा, मघवा, विडौजा:, पाकशासन:, सुरपति:, शचीपति:, मेघवाहन:, मरुत्वान्, वृद्धश्रवा:, पुरुहूत:।
109. इन्द्राणी – शची, इन्द्रप्रिया, पुलोमजा, सुरपतिप्रिया।
110. इन्द्रियम् – हृषीक:, विषयी, प्रतिविषयम्।
111. उक्तम् – भाषितम्, उदितम्, जल्पितम्, लपितम्, आभणितम्, कथितम्।
112. उत्तम: – प्रधानम्, प्रमुखम्, प्रवेक:, अनुत्तम:, मुख्य:, वर्य:, वरेण्य:, प्रवर्ह:, अनवरार्घ्य:।
113. उत्तरम् – प्रतिवाक्यम्, समाधानम्।
114. उत्सव: – क्षण:, उद्धर्ष:, पह:, उद्धव:।
115. उदरम् – पिचण्ड:, कुक्षि:, जठरम्, तुन्दम्।
116. उपनिषद् – वेदान्तम्, रहस्यम्, उपनिषत्।
117. उपमा – उपमानम्, सादृश्यम्, सदृशम्, समानम्।
118. उलूक: – पेचक:, वायसाराति:।
119. उष्ट्र: – क्रमेलक:, मय:, महांग:, करभ:।
120. ऊर्णनाभ: – लूता, तन्तुवाय:, मर्कटक:।
121. एकान्त: – विविक्त:, विजन:, छन्न:, रह:, उपांशु:।
122. ओदनम् – भक्तम्, भिस्सा, अन्ध:, अन्नम्, दीदिव:।
123. औषधि: – भेषजम्, अगद:, जायु:, औषधम्, भैषजम्।
124. कञ्चुकी – सौविद:, सौविदल्ल:, स्थापत्य:।
125. कण्ठ: – गल:, ग्रीवा, शिरोधि:।
126. कण्ठाभरणम् – कण्ठभूषा, लम्बनम्, ललन्तिका, प्रालम्बिका, उर:सूत्रिका, मुक्तामाला, ग्रैवेयकम्, मुक्तावली, रत्नावली, हार:, मुक्ताहार:, देवच्छन्द:, एकावली, नक्षत्रमाला।
127. कन्या – कुमारी, गौरी, नग्निका, अनागतार्तवा।
128. कपट: – व्याज:, दम्भ:, उपधि:, छद्म:, कैतवम्, कुसृति:, निकृति:, शाठ्यम्।
129. कपिशवर्ण: – कडार:, पिङ्ग:, पिशङ्ग:, कपिल:, कद्रु:, पिङ्गल:।
130. कपोत: – पारावत:, कलरव:।
131. कपोल: – गण्ड:, गण्डस्थल:।
132. कमलम् – नीरजम्, पज्र्जम्, पुण्डरीकम्, इन्दीवरम्, तामरसम्, उत्पलम्, पद्मम्, कुवलयम्, नीलाम्बुजम्, कुमुदम्, कैरवम्, राजीवम्, नलिनम्, अरविन्दम्, सहस्रपत्रम्, कुशेशयम्, शतपत्रम्, पुष्पर:, सरसीरुह:, जलज:।
133. करुणा – कारुण्यम्, घृणा, कृपा, अनुकम्पा, अनुक्रोश:।
134. कर्ण: – शब्दग्रह:, श्रोत्रम्, श्रुति:, श्रवणम्, श्रव:।
135. कर्णाभरणम् – कर्णिका, तालपत्रम्, ताटङ्कम्, कुण्डलम्, कर्णवेष्टनम्।
136. कर्पूरम् – धनसार:, चन्द्रसंज्ञ:, सिताभ्र:, हिमवालुका।
137. कलिका – कोरक:, कुड्मल:, मुकुल:।
138. कल्पवृक्ष: – पारिजातिक:, मन्दार:, सन्तान:, हरिचन्दनम्।
139. कल्याणम् – श्व:श्रेयसम्, शिवम्, भद्रम्, मङ्गलम्, शुभम्, भावुकम्, भविकम्, भव्यम्, कुशलम्, क्षेमम्, शास्तम्।
140. काक: – अरिष्ट:, करट:, बलिपुष्ट:, स्कृत्प्रज:, एकदृक्, बलिभुक्, ध्वाङ्क्ष:, चिरञ्जीवी, वायस:, आत्मघोष:, परभृत्, काकोल:।
141. कामदेव: – मदन:, मन्मथ:, मार:, प्रद्युम्न:, मीनकेतन:, कन्दर्प:, दर्णक:, अनङ्ग:, काम:, पञ्चशर:, स्मर:, शम्बरारि:, मनसिज:, अनन्यज:, पुष्पधन्वा, रतिपति:, मकरध्वज:, आत्मभू:, ब्रह्मसू:, विश्वकेतु:, कुसुमेष:।
142. कामी – कामुक:, कमिता, अनुक:, कामयिता, कम्र:, अभीक:, कमन:, कामन:, अभिक:।
143. कारणम् – हेतु:, करणम्, बीजम्, निदानम्।
144. कार्तिकेय: – महासेन:, शरजन्मा, षडानन:, पार्वतीनन्दन:, स्कन्द:, सेनानी, अग्निभू:, बाहुलेय:, तारकजित्, विशाख:, शिखिवाहन:, षाण्मातुर:, शक्तिधर:, कुमार:, क्रौञ्चदारण:।
145. किन्नर: – किम्पुरुष:, तुरङ्गवदन:, मयु: ।
146. किरण: – उस्त्र:, मयूख:, अंशु:, गभस्ति:, घृणि:, धृष्णि: भानु:, कर:, मरीचि:, दीधिति:, रश्मि:।
147. कुक्कुट: – कृकवाकु:, ताम्रचूर्ण:, चरणायुध:।
148. कुक्कुर: – शुनक:, श्वा, कौलेयक:, सारमेय:, मृगदंशक:।
149. कुञ्ज: – निकुञ्ज:, लतामण्डप:।
150. कुटी – उटज:, पर्णशाला, आयतनम्, चैत्यम्।

संस्कृत में समानार्थी शब्द | samanarthi shabd in sanskrit

151. कुबेर: – त्र्यम्बकसख:, यक्षराट्, गुह्यकेश्वर:, मनुष्यधर्मा, धनद:, राजराज:, धनाधिप:, वैश्रवण:, पौलस्त्य:, नरवाहन:, यक्ष:, एकिंपग:, ऐलविल:, श्रीद:, पुण्यजनेश्वर:।
152. कृशम् – सूक्ष्मम्, दभ्रम्, तनु।
153. कृषक: – कर्षक:, क्षेत्राजीव:, कृषीवल:, कृषिक:।
154. कृष्ण: – असितम्, श्यामलम्, श्यामम्, नीलम्, मेचकम्।
155. केश: – चिकुर:, कुन्तल:, बाल:, कच:, शिरोरुह:, अलक:, भ्रमरक:, काकपक्ष:, शिखण्डक:
156. कोकिल: – वनप्रिय:, परभृत:, कोकिला, पिक:, परभृतिका।
157. कोमलम् – मृदुलम्, सुकुमारम्, मृदु:।
158. कौतूहलम् – कौतुकम्, कुतुकम्, कुतूहलम्।
159. क्रीडा – खेला, द्रव:, केलि:, नर्म, परिहसनम्।
160. क्रोध: – कोप:, क्रोश:, अमर्ष:, प्रतिघ:, रोष:
161. क्षत्रिय: – बाहुज:, राजन्य:, विराट्, मूर्धाभिषक्त:
162. क्षमा – क्षान्ति:, तितिक्षा।
163. क्षेत्रम् – केदार:, वप्र:, सीत्यम्, हल्यवत्।
164. गङ्गा – मन्दाकिनी, त्रिपथगा, भागीरथी, विष्णुपदी, जह्नुतनया, सुरनिम्नगा, त्रिस्रोता, भीष्मसू:।
165. गज: – दन्ती, दन्तावल:, हस्ती, द्विरद:, अनेकप:, द्विप:, मतङ्गज:, गज:, नाग:, कुञ्जर:, वारण:, करी।
166. गणेश: – विनायक:, विघ्नराज:, द्वैमातुर:, गणाधिप:, एकदन्त:, हेरम्ब:, गजानन:, लम्बोदर:।
167. गरुड: – वैनतेय:, खगेश्वर:, विष्णुरथ:, सुपर्ण:, नागान्तक:, तार्क्ष्य:, पन्नगाशन:।
168. गर्दभ: – रासभ:, खर:, वालेय:, चक्रीवान्।
169. गर्भिणी – गुर्विणी, अन्तर्वत्नी, आपन्नसत्त्वा।
170. गुप्तचर: – गूढपुरुष:, चर:, चार:, स्पश:, अपसर्प:, प्रणिधि:।

samanarthi shabd in sanskrit
171. गुप्तम् – गूढम्, उपचितम्, निदिग्धम्।
172. गुहा – दरी, कन्दर:, गह्वरम्, देवखातविलम्, कन्दरा।
173. गृहम् – गेहम्, उदवसितम्, वेश्म, निकेतनम्, निशान्तम्, वस्त्यम्, सदनम्, भवनम्, आगारम्, मन्दिरम्, निलय:, निकाय:, आलय:, वास:, प्रासाद:, सौध:, हर्म्यम्।
174. गोपति: – गवीश्वर:, पशुपति:, गोमान्, गोमी, षण्ड:।
175. गौर: – श्वेत:, सित:, शुभ्र:, वलक्ष:, धवल:, अर्जुन:।
176. ग्रीष्म: – ऊष्मक:, निदाघ:, उष्ण:, ऊष्मागम:, तप:।
177. घट: – कुट:, कलश:, निप:।
178. घृतम् – सर्पि:, हवि:, नवनीतम्, आज्यम्।
179. चतुर: – दक्ष:, पेशल:, पटु:।
180. चन्दन: – गन्धसार:, मलयज:, भद्रश्री:, हरिचन्दनम्।
181. चन्द्र: – इन्दु:, चन्द्रमा:, सोम:, कुमुदबान्धव:, निशापति:, ओषधीश:, राजा, रोहिणी, वल्लभ:, अब्ज:, शशाज्र्:, सुधांशु:, विधु:, ऋक्षेश:, अत्रिनेत्रप्रसूत:, नक्षत्रेश:, शशधर:, जैवातृक:, प्रालेयांशु:, श्वेतरोचि:, हिमांशु:, ग्लौ:, मृगाज्र्:, कलानिधि:, द्विजराज:, क्षपाकर:।
182. चन्द्रिका – चन्द्रिका, कौमुदी, ज्योत्स्ना, चन्द्रातप:।
183. चषक: – कंस:, पानभाजनम्।
184. चाण्डाल: – मातङ्ग:, निषाद:, श्वपच:, अन्तेवासी, शत्वर:, पुलिन्द:, पुक्कस:, म्लेच्छ:, चण्डाल:, किरात:।
185. चिकित्सक: – वैद्य:, भिषक्, रोगहारी।
186. चित्तम् – चेत:, हृदयम्, स्वान्तम्, हृद्, मानसम्, मन:।
187. चिरञ्जीवी – आयुष्मान्, जैवात्रिक:, दीर्घजीवी।
188. चिह्नम् – कलज्र्:, अज्र्:, लाञ्छनम्, लक्षणम्, लक्ष्म।
189. चौर: – स्तेन:, दस्यु:, तस्कर:, मोषक:, पाटच्चर:।
190. जगत् – भुवनम्, विष्टपम्, लोक:, जगत्।
191. जघनम् – प्रसृता, उरु:, सक्थि, जंघा।
192. जटा – शिखा, सटा।
193. जन्म – जनु:, जननम्, जनि:, जन्मानि, उत्पत्ति:, उद्भव:।
194. जम्बीर: – जम्भीर:, जम्भ:, जम्भल:, दन्तशठ:।
195. जलम् – आप:, तोयम्, घनरस:, पय:, पुष्करम्, मेघपुष्पम्, कम्, पानीयम्, सलिलम्, उदकम्, वारि, कुशम्, जलम्, वनम्, क्षीरम्, अम्भ:, अम्बु, नीरम्, भुवनम्, अमृतम्, जीवनीयम्, पाथम्, कीलालम्, कमलम्।
196. जलौका – जलौकस:, रक्तपा।
197. जिह्वा – रसज्ञा, रसना, जिह्वा।
198. जीविका – आजीव:, वार्ता, वृत्ति:, जीवनम्।
199. ज्येष्ठ: – पूर्वज:, अग्रज:, अग्रिय:।
200. ज्यौतिषिक: – दैवज्ञ:, गणक:, ज्ञानी, कार्तान्तिक:, मौहूर्त:, मौहूर्तिक:।

Paryayvachi shabd sanskrit

201. टीका – व्याख्या, भाष्यम्, वृत्ति:, भाषान्तरणम्, विवृति:।
202. तक्रम् – मथितम्, गोरस:, दण्डाहतम्, कालशेयम्।
203. तटस्थ: – उदासीन:, निरपेक्ष:, निर्लिप्त:, निष्पक्ष:।
204. तडाग: – सर:, जलाशय:, कासार:, ताल:, सरसी, पुष्कर:, ह्नद:, सरोवर:, जलाधार:, खातम्, अखातम्।
205. तत्पर: – उद्यत:, कटिबद्ध:, संन्नद्ध:।
206. तन्मय: – लीन:, मग्न:, तल्लीन:, ध्यानमग्न:, लवलीन:।
207. तपस्वी – तापस:, दान्त:, परिकांक्षी।
208. तम: – तिमिर:, अन्धकार:, ध्वान्त:।
209. तमाल: – तापिच्छ:, तालस्कन्ध:।
210. तरङ्ग: – हिल्लोल:, ऊर्मि:, उल्लोल: (त्रिलि), वीचि:, भङ्ग:।
211. तरु: – वृक्ष:, विटप:, द्रुम:, पादप:।
212. तरुणी – युवती, मनोज्ञा, सुन्दरी, यौवनवती, प्रमदा, रमणी।
213. तर्क: – अध्याहार:, ऊह:, न्यायविद्या।
214. तिरस्कार: – उपेक्षा, अपमानम्, निरादर:, अवमानना।
215. तीव्रम् – द्रुतम्, क्षिप्रम्, त्वरितम्, शीघ्रम्, आशु, अविलम्बितम्, सत्वरम्, चपलम्, तूर्णम्, अरम्।
216. तेजस्वी – प्रतापवान्, तेजवान्, वर्चस्वी, कान्तिमय:, तेजोमय:।
217. त्रास: – भयम्, भीति:, आतज्र्:।
218. दक्ष: – चतुर:, प्रवीण:, कुशल:, निपुण:।
219. दन्त: – रदन:, दशन:, रद:, दन्त:, द्विज:, मुखक्षुर:।
220. दमनम् – नियन्त्रण:, अवरोध:, निग्रह:।
221. दम्पती – जम्पती, जायापती, भार्यापती।
222. दयालु: – कारुणिक:, कृपालु:, सूरत:, वत्सल:।
223. दरिद्र: – दीन:, दुर्विध:, दुर्गत:, नि:स्व:।
224. दर्प: – दम्भ:, अहंकार:, घमण्ड:, गर्वम्, अभिमानम्।
225. दर्पण: – आदर्श:, प्रतिमानम्, त्रपु:
226. दानव: – राक्षस:, दैत्य:, निशाचर:, असुर:, शम्बर:, दनुज:, इन्द्रारि:।
227. दास: – कर्मकर:, वैतनिक:, भृतक:, भृत्य:, चेतक:, किंकर:, भुजिष्य:।
228. दिवस: – वासर:, दिवा, वार:, दिनम्, अह:, घस्र:।
229. दिव्य: – लोकोत्तरम्, लोकातीत:, अलौकिक:, स्वर्गिका।
230. दिशा – दिक्, ककुप्, काष्ठा, आशा, हरित् (प्राची, प्रतीची, उदीची, अपाची)
231. दीन: – दरिद्र:, अकिञ्चन:, निर्धन:, रज्र्:।
232. दु:खम् – पीड़ा, व्यथा, कष्टम्, क्लेश:, वेदना, यातना, उद्वेग:, खेद:, विषाद:, सन्ताप:, क्षोभ:, शोक:, यन्त्रणा, संकटम्, उत्पीडनम्, आभीलम्, बाधा, आमनस्यम्, कृच्छ्रम्।
233. दुग्धम् – क्षीरम्, पय:, गोरसम्, पीयूषम्।
234. दुर्गन्ध: – असुरभि:, विगन्धि:, पूतिगन्ध:, अनिष्टगन्ध:, आमगन्धि:।
235. दुर्जन: – खल:, असज्जन:, असन्त:, दुष्ट:, धूर्त:, पिशुन:।
236. दुर्बल: – कृश:, निर्बल:, कृशकाय:, छात:, अमांस:।
237. दुर्बोध: – क्लिष्ट:, दुरुह:, जटिलम्, गूढ:।
238. दूत: – सन्देशहर:, सन्देशवाहक:।
239. दूरम् – सुदूरम्, दवीय:, दविष्ठम्, विप्रकृष्टम्।
240. देव: – अमर:, निर्जर:, अजर:, सुर:, सुमना:, सुपर्वा, ऋभु:, त्रिदिवेश:, दिवौका:, आदितेय:, आदित्य:, अदितिनन्दन:, अस्वप्न:, अमर्त्य:, अमृतान्धा:, बहिर्मुख:, क्रतुभुव्â, गीर्वाण:, दानवारि:, वृन्दारक:, दैवतम्, देवता।
241. द्राक्षा – मधुरसा, गोस्तनी।
242. द्रौपदी – कृष्णा, पाञ्चाली, द्रुपदसुता, याज्ञसेनी।
243. द्वारपाल: – प्रतीहार:, द्वा:स्थित:, दर्शक:, द्वारस्थ:।
244. द्विज: – ब्राह्मण:, पक्षी, दन्त:, चन्द्र:।
245. धत्तूर: – उन्मत्त:, धूर्त: कितव:, मदन:, मातुल:, कनकाह्वय:।
246. धनम् – द्रव्यम्, वित्तम्, अर्थ:, रा:, रिक्थम्, वशु:, स्वापतेयम्, हिरण्यम्, द्रविणम्, ऋक्थम्।
247. धनी – आढ्य:, इभ्य:, समृद्ध:, अधिकर्द्धि:।
248. धनु: – चाप:, शरासनम्, कार्मुकम् कोदण्डम्।
249. धनुर्धर: – धन्वी, धनुष्मान्, निषङ्गी, धानुष्क:।
250. धान्यम् – आशु:, पाटल:, शालि:, व्रीहि:, स्तम्बकरि:।

paryayvachi shabd in sanskrit for class 8

251. धूलि: – रज:, रेणु:, क्षोद:, चूर्णम्, पांसु:।
252. धेनु: – गौ:, सौरभेयी, माहेयी, शृंगिणी, माता, धवला।
253. नक्षत्रम् – तारा, खद्योत:, उडु:, ऋक्षम्, तारका, भम्, दाक्षायणी
254. नगरम् – पत्तनम्, अधिष्ठानम्, निगम:, पुटभेदनम्, नगरी, स्थानीयम्, पू:, पुरी, पुरम्।
255. नग्न: – निर्वस्त्र:, दिगम्बर:, अनावृत:, अवास:
256. नट: – भरत:, शैलूष:, शैलाली, कृशाश्वी, जायाजीव:, कुशीलव:।
257. नदी – सरिता, निर्झरिणी, तरिनी, ह्रदिनी, नद:, स्रवन्ती, तरङ्गिणी, पयस्विनी, लहरी, शैवालिनी, अपगा, स्रोतस्विनी, सरि:, तरङ्गवती, निम्नगा, धुनि:, समुद्रकान्ता, कूलज्र्षा, सरस्वती, द्वीपवती, धुनी, तटिनी।
258. नपुंसकम् – पण्ड:, शब्द:, क्लीव:, शिखण्डी, तृतीयप्रकृति:, वर्षवर:।
259. नरक: – यमलोक:, यमपुरम्, यमालय:, निरय:, दुर्गति:, नारक:, तामिस्रम्, सञ्जीवनम्, सम्प्रतापनम्, अन्धतामिस्रम्।
260. नर्तकी – लासिका, नृत्यांगना।
261. नर्मदा – रेवा, सोमोद्भवा, मेकलकन्यका, सदानीरा, बाहुदा, सैतवाहिनी।
262. नवीनम् – नूतनम्, नव्यम्, नव:, अभिनवम्, अर्वाचीनम्, आधुनिक:।
263. नाम – आख्या, संज्ञा, नाम, अभिधा, आह्वानम्, नामधेयम्, हूति:, आकारणा,
264. नायक: – पति:, स्वामी, ईश्वर:, ईशिता, अधिभू:, नेता, प्रभु:, परिवृढ:, अधिप:।
265. नारद: – तुम्बुरु:, भरत:, देवल:, देवर्षि:।
266. नासिका – घ्राणम्, गन्धवहा, नासा, घोणा।
267. नित्यम् – शाश्वत्, अमर:, अमर्त्य:, अविनाशी, अनश्वर:, सनातन:, सततम्, सर्वदा, अहर्निशम्, निरन्तरम्।
268. निद्रा – शयनम्, स्वाप:, स्वप्न:, संवेश:, सुषुप्ति:।
269. निधन: – पञ्चता, कालधर्म:, दिष्टान्त:, प्रलय:, अत्यय:, अन्त:, नाश:, मृत्यु:, मरणम्।
270. निन्दा – आक्षेप:, अवर्ण:, निर्वाद:, अपवाद:, उपक्रोश:, जुगुप्सा, कुत्सा, गर्हणम्, परीवाद:।
271. निम्ब: – अरिष्ट:, सर्वतोभद्र:, हिंगुनिर्यास:, मालक:, पिचुमर्द:।
272. निरन्तरम् – सततम्, अनवरतम् , अविरतम्, अनारतम्, अश्रान्तम्, सन्ततम्, अनिशम्, नित्यम्, अजस्रम्।
273. निरर्थकम् – निष्फलम्, मोघम्।
274. निर्जीव: – जीवहीन:, प्राणहीन:, मृतम्, निष्प्राणा:।
275. निर्झर: – झर:, प्रताप:, वारिप्रवाह:।
276. निर्णय: – निश्चय:, परिणाम:, निष्कर्ष:।
277. निर्धन: – नि:स्व:, दुर्विध:, दीन:, दरिद्र:, दुर्गत:।
278. निष्ठुरम् – पारुष्यम्, अतिवाद:, भर्त्सनम्, परुषम्।
279. नीच: – पामर:, विवर्ण:, प्राकृत:, निहीन:, अपसद:, जाल्म:, क्षुल्लक:।
280. नीरोग: – वार्त:, निरामय:, कल्प:।
281. नूपुर: – मञ्जीर:, हंसक:, पादकटक:, तुलाकोटि:, पादाङ्गदम्
282. नृत्यम् – नटनम्, नाट्यम्, लास्यम्, नर्त्तनम्।
283. नौका – तरणी, जलयानम्, तरी, वनवाहनम्, पतङ्गम्।
284. न्यायाधीश: – अक्षदर्शक:, प्राड्विवाक:।
285. पंक्ति: – श्रेणी, वीथी, आलि:, आवलि:।
286. पक्षी – द्विज:, अण्डज:, विहङ्ग:, खग:, शकुन्त:, शकुनि:, पतङ्ग:, वि:, विष्किर:, पतत्रि:, वाजी, पत्री, विहायस:, विहग:, शकुन:।
287. पज्र: – कर्दम:, कीच:।
288. पण्डित: – सुधी, विद्वान्, कोविद:, बुध:, धीर:, मनीषी, प्राज्ञ:, विलक्षण:, युध:, विज्ञ:।
289. पति: – भर्त्ता, वल्लभ:, धव:, आर्यपुत्र:, ईश:, स्वामी, जीवनाधार:, नाथ:, प्रिय:, प्राणेश:, प्राणवल्लभ:।
290. पतिव्रता – सुचरित्रा, सती, साध्वी।
291. पत्नी – पाणिगृहीती, सहधर्मिणी, भार्या, जाया, द्वारा:।
292. पत्रम् – दलम्, पर्णम्, पल्लवम्, छादनम्, छदलम्, छद:, बर्हम्, पलाशम्, किसलयम्।
293. पथिक: – अध्वनीन:, अध्वग:, अध्वन्य:, पान्थ:, पथिक:।
294. पन्थ: – मार्ग:, पथ:, धर्म:, सम्प्रदाय:, मतम्।
295. परतन्त्र: – पराधीन:, परवश:, पराश्रित:, आधीन:।
296. परम्परा – परिपाटि:, रीति:, प्रणाली, पद्धति:, प्रथा, प्रचलनम्।
297. परशुराम: – भृगुसुत:, जामदग्न्य:, भार्गव:, परशुधर:, रेणुकातनय:, भृगुनन्दन:।
298. पराक्रम: – पौरुषम्, पुरुषार्थ:, शक्ति:।
299. पराग: – रज:, पुष्परज:, कुसुमरज:, पुष्पधूलि:।
300. परिचारक: – भृत्य:, दासेय:, दास:, गोष्यक:, चेटक:, नियोज्य:, किज्र्र:, प्रेष्य:, भुजिष्य:।

sanskrit paryayvachi

301. परिष्कार: – संशोधनम्, संस्कार:, शुद्धि:, परिमार्जनम्।
302. परुष: – निष्ठुर:, कठोर:, कर्कश:।
303. परोक्ष: – अप्रत्यक्ष:, गुप्त:, अगोचर:, तिरोहित:।
304. पर्याप्तम् – कामम्, प्रकामम्, इष्टम्, निकामम्, यथेप्सितम्।
305. पर्वत: – भूधर:, गिरि:, महीधर:, महीध्र:, शिखरी, धीर:, शैल:, नग: मेरु:, गोत्र:, अद्रि:, क्षमाभृत्, भूमिधर:, महिधर:, तुङ्गम्, शिलोच्चय:, अहार्य:, अचल:, धराधर:।
306. पवित्रम् – पावनम्, पुनीतम्, पूतम्, विशुद्धम्, पाकम्, शुद्धम्, शुचि:, स्वच्छम्।
307. पश्चातापम् – प्रायश्चित्तम्, ग्लानि:, संताप:, अनुताप:, विप्रतीसार:।
308. पाकशाला – रसवती, पाकस्थानम्, महानसम्।
309. पाचक: – बल्लव:, सूद:, सूपकार:, औदनिक:, आन्धसिक:, आरालिक:।
310. पातालम् – वडवामुखम्, वैरोचनिकेतनम्, रसातलम्, नागलोक:, अधोभुवनम्, अतलम्, वितलम्, सुतलम्, तलातलम्, महातलम्, बलिसद्म।
311. पात्रम् – भाण्डम्, अमत्रम्, भाजनम्, आवपनम्।
312. पाद: – चरणम्, अङ्घ्रि: पदम्।
313. पापम् – पाप्मा, पज्र्म्, एन:, किल्विषम्, कल्मषम्, कलुषम्, वृजिनम्, अघम्, अंह:, दुरितम्, दुष्कृतम्।
314. पार्वती – उमा, कात्यायनी, गौरी, शिवा, भवानी, दुर्गा, गिरिजा, गिरिराजकुमारी, सती, अम्बिका, शैलसुता, ईश्वरी, रुद्राणी, आर्या, अभया, सर्वमङ्गला, हैमवती, शर्वाणी, अपर्णा, मृडानी, चण्डिका, काली, मैनसुता, दाक्षायणी, दाक्षी।
315. पाषाण: – प्रस्तर:, ग्रावा, उपल:, अश्म, शिला, दृषत्।
316. पिता – तात:, जनता, जनक:
317. पिप्पल: – अश्वत्थ:, बोधिद्रुम:, चलदल:, कुञ्जराशन:।
318. पिशुन: – सूचक:, खल:, दुर्जन:, कर्णेजप:।
319. पिष्टक: – पूप:, अपूप:, मालापूप:।
320. पीत: – गौर:, हरिद्राभ:, हरिण:, पाण्डु:, पाण्डुर:, पिङ्ग:, पिङ्गश:, पिङ्गल:।
321. पुण्यम् – धर्मम्, श्रेय:, सुकृतम्, वृष:, श्रेयम् ।
322. पुत्र: – तनय:, आत्मज:, सुत:, औरस:, सूनु:।
323. पुत्रवधू: – स्नुषा, जनी, वधू:।
324. पुत्रस्य पुत्री – नप्त्री, पौत्री, सुतात्मजा।
325. पुत्री – तनया, आत्मजा, सुता, दुहिता, सूनु:।
326. पुरातनम् – प्राचीनम्, प्राक्तनम्, प्राक्कालीनम्।
327. पुरुष: – मनुष्य:, मानव:, मर्त्य:, मनुज:, मानुष:, नर:, पञ्चजन:, पूरुष:, पुमान्, कान्त:।
328. पुष्पम् – सुमनस्, पुष्पम्, प्रसूनम्, कुसुमम्, सुमनस:।
329. पूग: – घोण्टा, क्रमुक:, गुवाक:, खपुर:।
330. पूजा – अर्चना, आराधना, उपासना, वन्दना, सपर्या, नमस्या, अर्चा, अपचिति:।
331. पूज्य: – आराध्य:, अर्चनीय:, उपास्य:,वन्दनीय:, पूजनीय:।
332. पृथ्वी – भू:, भूमि:, अचला, अनन्ता, रसा, धरा, धरित्री, धरणी, वसुन्धरा, वसुधा, उर्वी, क्षिति:, विश्वम्भरा, क्षोणि:, ज्या, कु:, पृथिवी, गोवा, क्ष्मा, अवनि:, मेदिनी, मही, स्थिरा, सर्वसहा, काश्यपी, वसुमती, जगति:, धाप्ती।
333. प्रकाश: – घर्म:, द्योत:, आतप:।
334. प्रख्यात: – प्रसिद्ध:, विख्यात:, विश्रुत:, यशस्वी, कीर्ति:, यशस्वी।
335. प्रणय: – अनुरक्ति:, स्नेह:, प्रीति:, अनुराग:, प्रेम।
336. प्रभा – रुचि:, त्विट्, भा:, छवि:, द्युति:, दीप्ति:, रोचि:, शोचि:।
337. प्रभातम् – अहर्मुखम्, कल्यम्, उष:, प्रत्यूष:, प्रत्यूषसी, अरुणोदय:।
338. प्रलय: – संवर्त:, कल्प:, क्षय:, कल्पान्त:।
339. प्रवक्ता – वाक्पति:, वागीश:, वाग्मी, वावदूक:।
340. प्रश्न: – अनुयोग:, पृच्छा।
341. प्रसन्न: – हृष्ट:, प्रहृष्ट:, मत्त:, तृप्त:, मुदित:, प्रमुदित:, प्रीत:।
342. प्रसिद्ध: – प्रतीतम्, प्रथितम्, ख्यातम्, वित्त:, विज्ञात:, विश्रुत:
343. प्राणी – चेतन:, जन्मी, जन्तु:, जन्यु:, शरीरी।
344. प्रियम् – अभीष्टम्, हृदयम्, दयितम्, वल्लभम्, अभीप्सितम।्
345. प्रेम – प्रियता, स्नेह:, प्रणय:, प्रीति:, प्रश्रय:।
346. बक: – बलाका, कह्व:, विशकण्ठिका।
347. बलराम: – बलदेव:, बलभद्र:, हलधर:, बलवीर:, हलायुध:, रौहिणेय:, श्यामबन्धु:, रेवतीरमण:, नीलाम्बर:, मुसली, कामपाल:।
348. बहिष्कृत: – निष्कासित:, अवकृष्ट:, निरस्त:, निराकृत:, प्रत्याख्यात:
349. बाण: – शर:, पृषत्क:, विशिख:, खग:, आशुग:, कलम्ब:, मार्गण:, पत्री, इषु:, नाराच:।
350. बान्धव: – सपिण्ड:, स्व:, ज्ञाति:, स्वजन:, समा:, सगोत्र:, सनाभि:।

Paryayvachi shabd in sanskrit

351. बाल: – डिम्भ:, स्तनप:, उत्तानशय:, स्तनन्धय:।
352. बाला – डिम्भा, स्तनपा, स्तनन्धयी, उत्तानशया।
353. बिडाल: – मार्जार:, ओतु:, वृषदंशक:, आखुभुव्â।
354. बिलम् – छिद्रम्, रन्ध्रम्, कुहरम्, शुषिरम्, विवरम्, रोकम्, निर्व्यथनम्, श्वभ्रम्, वपा, शुषि:।
355. बिल्व: – शाण्डिल्य:, शैलूष:, मालूर:, श्रीफल:।
356. बुद्ध: – सुगत:, सर्वज्ञ:, सर्ववित्, भगवान्, तथागत:, समन्तभद्र:।
357. बुद्धि: – मनीषा, धिषणा, धी:, प्रज्ञा, शेमुषी, मति:, प्रेक्षा, उपलब्धि:, चित्, संवित्, प्रतिपद्, ज्ञप्ति:, चेतना।
358. बृहस्पति: – सुराचार्य:, गीर्पति:, गुरु:, जीव:, वाचस्पति:, चित्रशिखण्डिज:, आङ्गिरस:, धिषण:।
359. ब्रह्मा – पितामह:, स्वयम्भू:, विधि:, चतुरानन:, विरञ्चि:, विधाता, विधना, सृष्टा, प्रजापति:, कमलासन:, हिरण्यगर्भ:, आत्मभू:, हंसवाहन:, लोकेश:, अज:, नाभिजन्मा, सदानन्द:, अण्डज:, गिरापति:, सुरज्येष्ठ:, परमेष्ठी, पितामह:।
360. ब्राह्मण: – विप्र:, भूदेव:, भूसुर:, महिदेव:, महीसुर:, अग्रजन्मा, द्विजाति:, आश्रम:, श्रोत्रिय:, छान्दस:।
361. भय: – आतज्र्:, आशज्र, दर:, त्रास:, साध्वसम्।
362. भयानकम् – दारुणम्, भीषणम्, भीष्मम्, भीम:, घोर:, भयानकम्।
363. भल्लूक: – भालुक:, ऋक्ष:, अच्छभल्ल:।
364. भाग्यम् – दैवम्, दिष्ट:, विधि:, भागधेयम्, नियति:।
365. भातृजाया – प्रजावती, भ्रातुर्जाया।
366. भाषणम् – भाषितम्, लपितम्, वच:, उक्ति:, व्याहार:, आभाषणम्।
367. भिक्षा – याच्ञा, अर्थना, अर्दना, याचना।
368. भिन्न: – अन्य:, अन्यतर:, इतर:।
369. भुक्तम् – भक्षितम्, चर्वितम्, लिप्तम्, गिलितम्, खादितम्, जग्धम्, ग्रस्तम्, गलस्तम्, असितम्।
370. भूमिका – मुखबन्ध:, प्रस्तावना, आमुख:, प्राक्कथनम्, पूर्वपीठिका, उदाहार:, उपोद्घात:, पस्पशा
371. भोजनम् – आहार:, लेह:, जग्धि:, निघास:, न्याद:।
372. भ्रमर: – मधुकर:, मधुप:, अलि:, भृङ्ग:, भ्रमर:, षट्पद:, मधुराज:, मधुभक्ष:, द्विरेफ:, मधुव्रत:।
373. मञ्च: – खट्वा, पर्यज्र्:, पल्यज्र्:
374. मण्डितम् – विभूषितम्, सुशोभितम् सज्जितम्, अलज्र्-तम्।
375. मण्डूक: – दर्दुर:, शालूर:, वर्षाभू, वर्षाप्रिय:, भेक:, प्लव:।
376. मतभेद: – विरोध:, असम्मति:, वैमनस्यम्, असहमति: मतद्वैध:।
377. मदिरा – आसव:, मधु, सोमरस:, मद्यम्, मध्वासव:, वारुणी, मध्विजा।
378. मधुशाला – मदस्थानम्, पानम्, शुण्डा, आपानम्, पानगोष्ठिका।
379. मधूक: – गडपुष्प:, मधुद्रुम:, वानप्रथ:, मधुष्ठील:, मधूलक:।
380. मन: – चित:, चेत:, हृदय:, स्वान्त:, मानस् , मनस् ।
381. मनुष्य: – मानुष:, मर्त्य:, मनुज:, मानव:, नर:।
382. मन्त्री – सचिव: धीसचिव:, अमात्य:।
383. मन्दाकिनी – विपद्गंगा, स्वर्णदी, सुरदीर्घिका, देवगङ्गा।
384. मन्दार: – अर्काह्व:, वसुक:, आस्फोट:, विकीरण:, अर्कपर्ण:, अलर्क:, प्रतापस:।
385. मन्दिरम् – देवालय:, देवस्थानम्, देवगृहम्, ईशगृहम्।
386. मयूर: – केकी, कलापी, शिखी, शिखण्डी, ध्वजी, हरि: नीलकण्ठ:, भुजगारि:, सारङ्ग:, शिवसुतवाहन:।
387. मलम् – पुरीषम्, उच्चार:, विष्ठा, शकृत्, गूथम्, वर्चस्कम्, शमलम्, अवस्कार:।
388. महात्मा – महामना:, महाशय:, महानुभाव:, महापुरुष:।
389. महादेव: – शिव:, शम्भु:, हर:, शज्र्र:, महेश:, गिरीश:, चन्द्रशेखर:, नीलकण्ठ:, रुद्र:, त्रिलोचन:, त्रिपुरारी, गङ्गाधर:, उमापति:, भूतनाथ:, पशुपति:, महेश्वर:, गिरिजापति:, कपर्दी, वामदेव:, कैलाशपति:, शितिकण्ठ:, चन्द्रमौलि:, देवाधिदेव:, मदनारि:, ईश:, ईशान:, ईश्वर:, शर्व:, शूली, भूतेश:, पिनाकी, मृत्युञ्जय:, सर्वज्ञ:।
390. महिमा – गरिमा, मामात्म्यम्, गौरम्, महत्ता।
391. महिष: – लुलाय:, कासर:, सैरिभ:।
392. मांसम् – पिशितम्, तरसम्, पललम्, क्रव्यम्।
393. माता – जननी, जनयित्री, प्रसू:, अम्बा।
394. मान्य: – माननीय:, पूज्य:, पूजनीय:, सम्माननीय:, समादरणीय:।
395. मायावी – मायाकार:, प्रातिहारिक:, ऐन्द्रजाल:।
396. मार्ग: – अयनम्, वर्त्म, अध्वा, पन्थान:, पदवी, सृति:, सरणि:, पद्धति:, पद्य, वर्तनि:, एकपदी।
397. माला – माल्यम्, स्रक्, ललामकम्।
398. मित्रम् – सुहृद:, वयस्य:, स्निग्ध:, सवया:, सखा, सुहृत्।
399. मिथ्याभाषणम् – मृषार्थकम्, अनक्षरम्, अवाच्यम्, आहतम्, वितथम्, अनृतम्।
400. मीन: – मत्स्य:, शफरी, झष:, जलजीवनम्, अण्डज:,विसार:, शकुली।

यह भी पढ़े – 35+Flowers Name In Sanskrit And Hindi

401. मुखम् – वक्त्रम्, आस्यम्, वदनम्, तुण्डम्, आननम्, लपनम्।
402. मुग्ध: – तल्लीन:, मोहित:, आवसन्त:, लुब्ध:, आकृष्ट:।
403. मुनि: – योगी, तापस:, तपस्वी, व्रती, साधु:
404. मुहुर्मुहु: – शश्वत्, असकृत्, पौन:पुन्येन, अभीक्ष्णम्।
405. मूर्ख: – मूढ:, अज्ञानी, जड:, निर्बुद्धि:, अज्ञ:, बालिश:।
406. मूर्च्छा – कश्मलम्, मोह:।
407. मूषक: – मूषिक:, आखु:, उन्दुरु:, खनक:, अधोगन्ता
408. मृत: – प्रेत:, परेत:, संस्थित:, प्रमीत:, परासु:, प्राप्तपञ्चत्व:।
409. मृत्तिका – मृत्, मृत्सा, मृत्स्ना, उर्वरा, सर्वसस्याढ्या।
410. मेखला – रशना, काञ्ची, सप्तकी, सारसना, शृंखलम्।
411. मेघ: – धाराधर:, घन:, जलधर:, वारिद:, जीमूत:, नीरद:, वारिधर:, पयोद:, पयोधर:, अम्बुद:, वारिवाह:, बलाहक:।
412. मेष: – मेद्र:, उरभ्र:, उरण:, एडक:, ऊर्णायु:, वृष्णि:।
413. मोक्ष: – मुक्ति:, निर्वाणम्, कैवल्यम्, अपवर्ग:, परमपदम्, परमगति:, परमधाम, सद्गति:, अमृतत्वम्।
414. मौक्तिकम् – मुक्ता, मरकतम्, हरिन्मणि:, अश्वगर्भ:।
415. यज्ञ: – सव:, अध्वर:, याग:, क्रतु:, मख:।
416. यज्ञोपवीतम् – यज्ञोपवीतम्, उपवीतम्, यज्ञसूत्रम्।
417. यति: – यती, जितेन्द्रिय:, निर्जितेन्द्रियग्राम:।
418. यम: – सूर्यपुत्र:, जीवनपति:, पितृपति:, समवर्ती, अन्तक:, धर्मराज:, शमन:, परेतराट्, शमन:, वैवस्वत:, कीनास:, कृतान्त:, काल:, अन्तक:, जीवितेश:, मृत्युपति:, यमराज:, नरदण्डधर:, यमुनाभ्राता, दण्डधर:, श्राद्धदेव:।
419. यमुना – कालिन्दी, अर्कजा, रवितनया, कृष्णा, कालगङ्गा, सूर्यसुता, भानुजा, तरणितनूजा, अर्कसुता, सूर्यतनया, शमनस्वसा।
420. यवागू: – उष्णिका, श्राणा, विलेपी, तरला।
421. यश: – कीर्ति:, समज्या।
422. याचक: – याचनक:, मार्गण:, वनीयक:, भि
423. याचना – निवेदनम्, प्रार्थना, विनयम्, विनति:।
424. युद्धम् – आयोधनम्, जन्यम्, प्रधनम्, प्रविदारणम्, रण:, साम्परायिकम्, कलह:, विग्रह:, सम्प्रहार:, अभिसम्पात:, संस्फोट:, समाघात:, आहव:, समुदाय:, समिति:, आजि:, तुमुलम्।
425. युवक: – युवा, वयस्थ:, तरुण:।
426. युवती – सुन्दरी, श्यामा, किशोरी, तरुणी, नवयौवना, सुवासिनी, स्नुषा, रमणी, यौवनवती, वनिता, वधू:, इच्छावती, मध्यमा, वामा, भामा, अभिसारिका।
427. युवराज: – कुमार:, भर्तृदारक:।

paryayvachi shabd in Sanskrit जो शब्द अर्थ के दृष्टिकोण से सामान होते है, उन्हें पर्यायवाची शब्द कहा जाता है. किसी भी भाषा में पर्यायवाची शब्दों की विपुलता उसकी प्रबलता को दर्शाती है. हिंदी के पर्यायवाची शब्द संस्कृत के तत्सम शब्द अर्थात यह शब्द संस्कृत भाषा के शुद्ध रूप में है. क्योंकि हिंदी में इन संस्कृत शब्दों को संस्कृत ग्रहण किया गया है. संस्कृत इस दुनिया की प्राचीन भाषाओं में से एक है. दुनिया के कई महान ग्रंथो की रचना संस्कृत मे ही की गई है. यहांपर “पर्याय” का अर्थ “समान” भी होता है. छात्रों को sanskrit paryayvachi shabd अक्सर पूछे जाते है. इस लेख में दिए गए उनके लिए मददगार साबित हो सकते है.

हमारी पोस्ट पर्यायवाची शब्द संस्कृत में पढने लिए आपका धन्यवाद. इसे अन्य विद्यार्थियों के साथ जरुर साझा करे तथा इसके निचे अपने मूल्यवान कमेंट जरुर दीजिये इससे हमे लिखने के लिए प्रेरणा मिलती है. जानकरी से परिपूर्ण हमारी अन्य पोस्ट की लिंक निचे दे रहे है. उसे भी जरुर पढ़िए.

हमारे ब्लॉग पर और भी लेख पढ़े.

सबसे अधिक लोकप्रिय

Leave a Reply

Your email address will not be published. Required fields are marked *