1 se 100 Tak ginti

हिंदी भाषा में 1 se 100 Tak ginti

हेल्लो मित्रोहिंदी भाषा में se 100 Tak ginti. इस ब्लॉग पोस्ट में हमने 1 से 10 गिनती हिंदी लिखी है. जो हर किसी को उपयोगी है . कस करके छोटे बच्चो को स्कूल में प्रतियोगिता में उपयोगी है. इस पोस्ट की खास बात यह है. की हम गिनती संस्कृत भाषा में भी. लिख रहे है. जो इस पोस्ट को पढने वाली हर एक व्यक्ति के लिए फायदेमंद है.

महत्वपूर्ण लेख पढ़े  संस्कृत में 1 से 100 तक गिनती

हिंदी भाषा में 1 se 100 Tak ginti

1 से १० तक 

१ – एक – प्रथमः
२ – दो – द्वितीयः
३ – तीन – त्रीणि
४ – चार – चतुर्थः
५ – पांच – पंचमः
६ – छह – षष्टः
७ – सात – सप्तमः
८ – आठ – अष्टमः
९ – नौ – नवमः
१० – दस – दशमः

हिंदी भाषा में 1 se 100 Tak ginti

11 से 20 तक 

महत्वपूर्ण लेख पढ़े 80+ पक्षियों का नाम हिंदी में

११ – ग्यारह – एकादशः
१२ – बारह – द्वादशः
१३ – तेरह – त्रयोदशः
१४ – चौदह – चतुर्दशः
१५ – पंद्रह – पंचदशः
१६ – सोलह – षोड़शः
१७ – सत्रह – सप्तदशः
१८ – अठारह – अष्टादशः
१९ – उन्नीस – एकोनविंशतिः
२० – बीस – विंशतिः

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े  मन की शक्ति पर अनमोल विचार.

21 से 30 तक

२१ – इकीस – एकविंशतिः
२२ – बाईस – द्वाविंशतिः
२३ – तेइस – त्रयोविंशतिः
२४ – चौबीस – चतुर्विंशतिः
२५ – पच्चीस – पञ्चविंशतिः
२६ – छब्बीस – षड्विंशतिः
२७ – सताइस – सप्तविंशतिः
२८ – अट्ठाइस – अष्टविंशतिः
२९ – उनतीस – नवविंशतिः
३० – तीस – त्रिंशत्

हिंदी भाषा में 1 se 100 Tak ginti

31 से 40 तक

३१ – इकतीस – एकत्रिंशत्
३२ – बतीस – द्वात्रिंशत्
३३ – तैंतीस – त्रयस्त्रिंशत्
३४ – चौंतीस – चतुर्त्रिंशत्
३५ – पैंतीस – पञ्चत्रिंशत्
३६ – छतीस – षट्त्रिंशत्
३७ – सैंतीस – सप्तत्रिंशत्
३८ – अड़तीस – अष्टात्रिंशत्
३९ – उनतालीस – एकोनचत्वारिंशत्
४० – चालीस – चत्वारिंशत्

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े  दुनियाके सर्वश्रेष्ठ वैज्ञानिक के अनमोल विचार.

41 से 50 तक

४१ – इकतालीस – एकचत्वारिंशत्
४२ – बयालीस – द्वाचत्वारिंशत्
४३ – तैतालीस – त्रिचत्वारिंशत्
४४ – चवालीस – चतुश्चत्वारिंशत्
४५ – पैंतालीस – पंचचत्वारिंशत्
४६ – छयालिस – षट्चत्वारिंशत्
४७ – सैंतालीस – सप्तचत्वारिंशत्
४८ – अड़तालीस – अष्टचत्वारिंशत्
४९ – उनचास – एकोनपञ्चाशत्
५० – पचास – पञ्चाशत्

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े  दुनिया के सर्वश्रेष्ठ निवेशक के प्रेरणादायक विचार 2021.

51 से 60 तक

५१ – इक्यावन – एकपञ्चाशत्
५२ – बावन – द्वापञ्चाशत्
५३ – तिरपन – त्रिपञ्चाशत्
५४ – चौवन – चतुःपञ्चाशत्
५५ – पचपन – पञ्चपञ्चाशत्
५६ – छप्पन – षट्पञ्चाशत्
५७ – सतावन – सप्तपञ्चाशत्
५८ – अठावन – अष्टपञ्चाशत्
५९ – उनसठ – एकोनषष्टिः
६० – साठ – षष्टिः

हिंदी भाषा में 1 se 100 Tak ginti

61 से 70 तक

६१ – इकसठ – एकषष्टिः
६२ – बासठ – द्विषष्टिः
६३ – तिरसठ – त्रिषष्टिः
६४ – चौंसठ – चतुःषष्टिः
६५ – पैंसठ – पंचषष्टिः
६६ – छियासठ – षट्षष्टिः
६७ – सड़सठ – सप्तषष्टिः
६८ – अड़सठ – अष्टषष्टिः
६९ – उनहतर – एकोनसप्ततिः
७० – सत्तर – सप्ततिः

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े शेयर बाज़ार में निवेश की शुरुवात कैसे करे?

71 से 80 तक

७१ – इकहतर – एकसप्ततिः
७२ – बहतर – द्विसप्ततिः
७३ – तिहतर – त्रिसप्ततिः
७४ – चौहतर – चतुःसप्ततिः
७५ – पचहतर – पंचसप्ततिः
७६ – छिहतर – षट्सप्ततिः
७७ – सतहतर – सप्तसप्ततिः
७८ – अठहतर – अष्टसप्ततिः
७९ – उन्नासी – नवसप्ततिः
८० – अस्सी – अशीतिः

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े  कृत्रिम बुद्धिमता क्या है? और कैसे काम करती है?

81 से 90 तक

८१ – इक्यासी – एकाशीतिः
८२ – बयासी – द्वाशीतिः
८३ – तिरासी – त्रयाशीतिः
८४ – चौरासी – चतुराशीतिः
८५ – पचासी – पंचाशीतिः
८६ – छियासी – षडशीतिः
८७ – सतासी – सप्ताशीतिः
८८ – अट्ठासी – अष्टाशीतिः
८९ – नवासी – नवाशीतिः
९० – नब्बे – नवतिः

हिंदी भाषा में 1 se 100 Tak ginti

महत्वपूर्ण लेख पढ़े Top 2 Moral Stories For Kids In Hindi 2021

91 से 100 तक

९१ – इक्यानवे – एकनवतिः
९२ – बानवे – द्वानवतिः
९३ – तिरानवे – त्रिनवतिः
९४ – चौरानवे – चतुर्नवतिः
९५ – पचानवे – पंचनवतिः
९६ – छियानवे – षण्णवतिः
९७ – सतानवे – सप्तनवतिः
९८ – अट्ठानवे – अष्टानवतिः
९९ – निन्यानवे – एकोनशतम्
१०० – एक सौ – एकशतम्

धन्यवाद दोस्तों हुमारी हिंदी भाषा में 1 se 100 Tak ginti यह पोस्ट पढने के लिय. आपको यह पोस्ट कैसी लगी यह कमेंट करके जरुर बताये

आपके इस ब्लॉग की बच्चो के लिए लिखी गई सबसे रोचक कहानिया

 

सबसे अधिक लोकप्रिय

Leave a Reply

Your email address will not be published. Required fields are marked *