1008 Names Of Lord Subramanya Swamy | Different names of lord subramanya swamy

lord subramanya swamy also known by names Murugan, Kumara, Skanda, Saravana, Arumugan, Devasenapati, Shanmukha, Guha, Swaminatha, Velayuda, Vēļ. In This post i am shareing 1008 names of lord subramanya swamy

॥ śrī subrahmaṇya sahasranāmāvaliḥ ॥

1. ōṁ acintyaśaktayē namaḥ |
2. ōṁ anaghāya namaḥ |
3. ōṁ akṣōbhyāya namaḥ |
4. ōṁ aparājitāya namaḥ |
5. ōṁ anāthavatsalāya namaḥ |
6. ōṁ amōghāya namaḥ |
7. ōṁ aśōkāya namaḥ |
8. ōṁ ajarāya namaḥ |
9. ōṁ abhayāya namaḥ |
10. ōṁ atyudārāya namaḥ | 10 ।
11. ōṁ aghaharāya namaḥ |
12. ōṁ agragaṇyāya namaḥ |
13. ōṁ adrijāsutāya namaḥ |
14. ōṁ anantamahimnē namaḥ |
15. ōṁ apārāya namaḥ |
16. ōṁ anantasaukhyapradāya namaḥ |
17. ōṁ avyayāya namaḥ |
18. ōṁ anantamōkṣadāya namaḥ |
19. ōṁ anādayē namaḥ |
20. ōṁ apramēyāya namaḥ | 20 । ōṁ akṣarāya namaḥ |
21. ōṁ acyutāya namaḥ |
22. ōṁ akalmaṣāya namaḥ |
23. ōṁ abhirāmāya namaḥ |
24. ōṁ agradhuryāya namaḥ |
25. ōṁ amitavikramāya namaḥ |
26. ōṁ anāthanāthāya namaḥ |
27. ōṁ amalāya namaḥ |
28. ōṁ apramattāya namaḥ |
29. ōṁ amaraprabhavē namaḥ | 30 ।
30. ōṁ arindamāya namaḥ |
31. ōṁ akhilādhārāya namaḥ |
32. ōṁ aṇimādiguṇāya namaḥ |
33. ōṁ agragaṇyāya namaḥ |
34. ōṁ acañcalāya namaḥ |
35. ōṁ amarastutyāya namaḥ |
36. ōṁ akalaṅkāya namaḥ |
37. ōṁ amitāśanāya namaḥ |
38. ōṁ agnibhuvē namaḥ |
39. ōṁ anavadyāṅgāya namaḥ | 40 ।
40. ōṁ adbhutāya namaḥ |
41. ōṁ abhīṣṭadāyakāya namaḥ |
42. ōṁ atīndriyāya namaḥ |
43. ōṁ apramēyātmanē namaḥ |
44. ōṁ adr̥śyāya namaḥ |
45. ōṁ avyaktalakṣaṇāya namaḥ |
46. ōṁ āpadvināśakāya namaḥ |
47. ōṁ āryāya namaḥ |
48. ōṁ āḍhyāya namaḥ |
49. ōṁ āgamasaṁstutāya namaḥ | 50 ।
50. ōṁ ārtasaṁrakṣaṇāya namaḥ |
51. ōṁ ādyāya namaḥ |
52. ōṁ ānandāya namaḥ |
53. ōṁ āryasēvitāya namaḥ |
54. ōṁ āśritēṣṭārthavaradāya namaḥ |
55. ōṁ ānandinē namaḥ |
56. ōṁ ārtaphalapradāya namaḥ |
57. ōṁ āścaryarūpāya namaḥ |
58. ōṁ ānandāya namaḥ |
59. ōṁ āpannārtivināśanāya namaḥ | 60 ।
60. ōṁ ibhavaktrānujāya namaḥ |
61. ōṁ iṣṭāya namaḥ |
62. ōṁ ibhāsuraharātmajāya namaḥ |
63. ōṁ itihāsaśrutistutyāya namaḥ |
64. ōṁ indrabhōgaphalapradāya namaḥ |
65. ōṁ iṣṭāpūrtaphalapradayē namaḥ |
66. ōṁ iṣṭēṣṭavaradāyakāya namaḥ |
67. ōṁ ihāmutrēṣṭaphaladāya namaḥ |
68. ōṁ iṣṭadāya namaḥ |
69. ōṁ indravanditāya namaḥ | 70 ।
70. ōṁ īḍanīyāya namaḥ |

1008 names of lord subramanya swamy

Read more – 1008 names of goddess lakshmi

1008 names of lord subramanya swamy

71. ōṁ īśaputrāya namaḥ |
72. ōṁ īpsitārthapradāyakāya namaḥ |
73. ōṁ ītibhītiharāya namaḥ |
74. ōṁ īḍyāya namaḥ |
75. ōṁ īṣaṇātrayavarjitāya namaḥ |
76. ōṁ udārakīrtayē namaḥ |
77. ōṁ udyōginē namaḥ |
78. ōṁ utkr̥ṣṭōruparākramāya namaḥ |
79. ōṁ utkr̥ṣṭaśaktayē namaḥ | 80 ।
80. ōṁ utsāhāya namaḥ |
81. ōṁ udārāya namaḥ |
82. ōṁ utsavapriyāya namaḥ |
83. ōṁ ujjr̥mbhāya namaḥ |
84. ōṁ udbhavāya namaḥ |
85. ōṁ ugrāya namaḥ |
86. ōṁ udagrāya namaḥ |
87. ōṁ ugralōcanāya namaḥ |
88. ōṁ unmattāya namaḥ |
89. ōṁ ugraśamanāya namaḥ | 90 ।
90. ōṁ udvēgaghnōragēśvarāya namaḥ |
91. ōṁ uruprabhāvāya namaḥ |
92. ōṁ udīrṇāya namaḥ |
93. ōṁ umāputrāya namaḥ |
94. ōṁ udāradhiyē namaḥ |
95. ōṁ ūrdhvarētaḥsutāya namaḥ |
96. ōṁ ūrdhvagatidāya namaḥ |
97. ōṁ ūrjapālakāya namaḥ |
98. ōṁ ūrjitāya namaḥ |
99. ōṁ ūrdhvagāya namaḥ | 100 ।
100. ōṁ ūrdhvāya namaḥ |
101. ōṁ ūrdhvalōkaikanāyakāya namaḥ |
102. ōṁ ūrjāvatē namaḥ |
103. ōṁ ūrjitōdārāya namaḥ |
104. ōṁ ūrjitōrjitaśāsanāya namaḥ |
105. ōṁ r̥ṣidēvagaṇastutyāya namaḥ |
106. ōṁ r̥ṇatrayavimōcanāya namaḥ |
107. ōṁ r̥jurūpāya namaḥ |
108. ōṁ r̥jukarāya namaḥ |
109. ōṁ r̥jumārgapradarśanāya namaḥ | 110 ।
110. ōṁ r̥tambarāya namaḥ |
111. ōṁ r̥juprītāya namaḥ |
112. ōṁ r̥ṣabhāya namaḥ |
113. ōṁ r̥ddhidāya namaḥ |
114. ōṁ r̥tāya namaḥ |
115. ōṁ lulitōddhārakāya namaḥ |
116. ōṁ lūtabhavapāśaprabhañjanāya namaḥ |
117. ōṁ ēṇāṅkadharasatputrāya namaḥ |
118. ōṁ ēkasmai namaḥ |
119. ōṁ ēnōvināśanāya namaḥ | 120 ।
120. ōṁ aiśvaryadāya namaḥ |

1008 names of lord subramanya swamy

121. ōṁ aindrabhōginē namaḥ |
122. ōṁ aitihyāya namaḥ |
123. ōṁ aindravanditāya namaḥ |
124. ōṁ ōjasvinē namaḥ |
125. ōṁ ōṣadhisthānāya namaḥ |
126. ōṁ ōjōdāya namaḥ |
127. ōṁ ōdanapradāya namaḥ |
128. ōṁ audāsīnāya namaḥ |
129. ōṁ aupamēyāya namaḥ | 130 ।
130. ōṁ augrāya namaḥ |
131. ōṁ aunnatyadāyakāya namaḥ |
132. ōṁ audāryāya namaḥ |
133. ōṁ auṣadhakarāya namaḥ |
134. ōṁ auṣadhāya namaḥ |
135. ōṁ auṣadhākarāya namaḥ |
136. ōṁ aṁśumālinē namaḥ |
137. ōṁ aṁśumālīḍyāya namaḥ |
138. ōṁ ambikātanayāya namaḥ |
139. ōṁ annadāya namaḥ | 140 ।
140. ōṁ andhakārisutāya namaḥ |
141. ōṁ andhatvahāriṇē namaḥ |
142. ōṁ ambujalōcanāya namaḥ |
143. ōṁ astamāyāya namaḥ |
144. ōṁ amarādhīśāya namaḥ |
145. ōṁ aspaṣṭāya namaḥ |
146. ōṁ astōkapuṇyadāya namaḥ |
147. ōṁ astāmitrāya namaḥ |
148. ōṁ astarūpāya namaḥ |
149. ōṁ askhalatsugatidāyakāya namaḥ | 150 ।
150. ōṁ kārtikēyāya namaḥ |
151. ōṁ kāmarūpāya namaḥ |
152. ōṁ kumārāya namaḥ |
153. ōṁ krauñcadhāraṇāya namaḥ |
154. ōṁ kāmadāya namaḥ |
155. ōṁ kāraṇāya namaḥ |
156. ōṁ kāmyāya namaḥ |
157. ōṁ kamanīyāya namaḥ |
158. ōṁ kr̥pākarāya namaḥ |
159. ōṁ kāñcanābhāya namaḥ | 160 ।
160. ōṁ kāntiyuktāya namaḥ |
161. ōṁ kāminē namaḥ |
162. ōṁ kāmapradāya namaḥ |
163. ōṁ kavayē namaḥ |
164. ōṁ kīrtikr̥tē namaḥ |
165. ōṁ kukkuṭadharāya namaḥ |
166. ōṁ kūṭasthāya namaḥ |
167. ōṁ kuvalēkṣaṇāya namaḥ |
168. ōṁ kuṅkumāṅgāya namaḥ |
169. ōṁ klamaharāya namaḥ | 170 ।
170. ōṁ kuśalāya namaḥ |

Read more – 1000 Names Of Lord Venkateswara

1008 names of lord subramanya swamy

171. ōṁ kukkuṭadhvajāya namaḥ |
172. ōṁ kr̥śānusambhavāya namaḥ |
173. ōṁ kr̥̄rāya namaḥ |
174. ōṁ kr̥̄raghnāya namaḥ |
175. ōṁ kalitāpahr̥tē namaḥ |
176. ōṁ kāmarūpāya namaḥ |
177. ōṁ kalpataravē namaḥ |
178. ōṁ kāntāya namaḥ |
179. ōṁ kāmitadāyakāya namaḥ | 180 ।
180. ōṁ kalyāṇakr̥tē namaḥ |
181. ōṁ klēśanāśāya namaḥ |
182. ōṁ kr̥pālavē namaḥ |
183. ōṁ karuṇākarāya namaḥ |
184. ōṁ kaluṣaghnāya namaḥ |
185. ōṁ kriyāśaktayē namaḥ |
186. ōṁ kaṭhōrāya namaḥ |
187. ōṁ kavacinē namaḥ |
188. ōṁ kr̥tinē namaḥ |
189. ōṁ kōmalāṅgāya namaḥ | 190 ।
190. ōṁ kuśaprītāya namaḥ |
191. ōṁ kutsitaghnāya namaḥ |
192. ōṁ kalādharāya namaḥ |
193. ōṁ khyātāya namaḥ |
194. ōṁ khēṭadharāya namaḥ |
195. ōṁ khaḍginē namaḥ |
196. ōṁ khaṭvāṅginē namaḥ |
197. ōṁ khalanigrahāya namaḥ |
198. ōṁ khyātipradāya namaḥ |
199. ōṁ khēcarēśāya namaḥ | 200 ।
200. ōṁ khyātēhāya namaḥ |
201. ōṁ khēcarastutāya namaḥ |
202. ōṁ kharatāpaharāya namaḥ |
203. ōṁ khasthāya namaḥ |
204. ōṁ khēcarāya namaḥ |
205. ōṁ khēcarāśrayāya namaḥ |
206. ōṁ khaṇḍēndumaulitanayāya namaḥ |
207. ōṁ khēlāya namaḥ |
208. ōṁ khēcarapālakāya namaḥ |
209. ōṁ khasthalāya namaḥ | 210 ।
210. ōṁ khaṇḍitārkāya namaḥ |
211. ōṁ khēcarījanapūjitāya namaḥ |
212. ōṁ gāṅgēyāya namaḥ |
213. ōṁ girijāputrāya namaḥ |
214. ōṁ gaṇanāthānujāya namaḥ |
215. ōṁ guhāya namaḥ |
216. ōṁ gōptrē namaḥ |
217. ōṁ gīrvāṇasaṁsēvyāya namaḥ |
218. ōṁ guṇātītāya namaḥ |
219. ōṁ guhāśrayāya namaḥ | 220 ।
220. ōṁ gatipradāya namaḥ |

Read More:- 1008 names of saraswati

1008 names of lord subramanya swamy

221. ōṁ guṇanidhayē namaḥ |
222. ōṁ gambhīrāya namaḥ |
223. ōṁ girijātmajāya namaḥ |
224. ōṁ gūḍharūpāya namaḥ |
225. ōṁ gadaharāya namaḥ |
226. ōṁ guṇādhīśāya namaḥ |
227. ōṁ guṇāgraṇyē namaḥ |
228. ōṁ gōdharāya namaḥ |
229. ōṁ gahanāya namaḥ | 230 ।
230. ōṁ guptāya namaḥ |
231. ōṁ garvaghnāya namaḥ |
232. ōṁ guṇavardhanāya namaḥ |
233. ōṁ guhyāya namaḥ |
234. ōṁ guṇajñāya namaḥ |
235. ōṁ gītijñāya namaḥ |
236. ōṁ gatātaṅkāya namaḥ |
237. ōṁ guṇāśrayāya namaḥ |
238. ōṁ gadyapadyapriyāya namaḥ |
239. ōṁ guṇyāya namaḥ | 240 ।
240. ōṁ gōstutāya namaḥ |
241. ōṁ gaganēcarāya namaḥ |
242. ōṁ gaṇanīyacaritrāya namaḥ |
243. ōṁ gataklēśāya namaḥ |
244. ōṁ guṇārṇavāya namaḥ |
245. ōṁ ghūrṇitākṣāya namaḥ |
246. ōṁ ghr̥ṇinidhayē namaḥ |
247. ōṁ ghanagambhīraghōṣaṇāya namaḥ |
248. ōṁ ghaṇṭānādapriyāya namaḥ |
249. ōṁ ghōṣāya namaḥ | 250 ।
250. ōṁ ghōrāghaughavināśanāya namaḥ |
251. ōṁ ghanānandāya namaḥ |
252. ōṁ gharmahantrē namaḥ |
253. ōṁ ghr̥ṇāvatē namaḥ |
254. ōṁ ghr̥ṣṭipātakāya namaḥ |
255. ōṁ ghr̥ṇinē namaḥ |
256. ōṁ ghr̥ṇākarāya namaḥ |
257. ōṁ ghōrāya namaḥ |
258. ōṁ ghōradaityaprahārakāya namaḥ |
259. ōṁ ghaṭitaiśvaryasandōhāya namaḥ | 260 ।
260. ōṁ ghanārthāya namaḥ |
261. ōṁ ghanasaṅkramāya namaḥ |
262. ōṁ citrakr̥tē namaḥ |
263. ōṁ citravarṇāya namaḥ |
264. ōṁ cañcalāya namaḥ |
265. ōṁ capaladyutayē namaḥ |
266. ōṁ cinmayāya namaḥ |
267. ōṁ citsvarūpāya namaḥ |
268. ōṁ cirānandāya namaḥ |
269. ōṁ cirantanāya namaḥ | 270 ।
270. ōṁ citrakēlayē namaḥ |

1008 names of lord subramanya swamy

271. ōṁ citratarāya namaḥ |
272. ōṁ cintanīyāya namaḥ |
273. ōṁ camatkr̥tayē namaḥ |
274. ōṁ cōraghnāya namaḥ |
275. ōṁ caturāya namaḥ |
276. ōṁ cāravē namaḥ |
277. ōṁ cāmīkaravibhūṣaṇāya namaḥ |
278. ōṁ candrārkakōṭisadr̥śāya namaḥ |
279. ōṁ candramaulitanūbhavāya namaḥ | 280 ।
280. ōṁ cāditāṅgāya namaḥ |
281. ōṁ chadmahantrē namaḥ |
282. ōṁ chēditākhilapātakāya namaḥ |
283. ōṁ chēdīkr̥tatamaḥklēśāya namaḥ |
284. ōṁ chatrīkr̥tamahāyaśasē namaḥ |
285. ōṁ chāditāśēṣasantāpāya namaḥ |
286. ōṁ caritāmr̥tasāgarāya namaḥ |
287. ōṁ channatraiguṇyarūpāya namaḥ |
288. ōṁ chātēhāya namaḥ |
289. ōṁ chinnasaṁśayāya namaḥ | 290 ।
290. ōṁ chandōmayāya namaḥ |
291. ōṁ chandagāminē namaḥ |
292. ōṁ chinnapāśāya namaḥ |
293. ōṁ chaviśchadāya namaḥ |
294. ōṁ jagaddhitāya namaḥ |
295. ōṁ jagatpūjyāya namaḥ |
296. ōṁ jagajjyēṣṭhāya namaḥ |
297. ōṁ jaganmayāya namaḥ |
298. ōṁ janakāya namaḥ |
299. ōṁ jāhnavīsūnavē namaḥ | 300 ।
300. ōṁ jitāmitrāya namaḥ |
301. ōṁ jagadguravē namaḥ |
302. ōṁ jayinē namaḥ |
303. ōṁ jitēndriyāya namaḥ |
304. ōṁ jaitrāya namaḥ |
305. ōṁ jarāmaraṇavarjitāya namaḥ |
306. ōṁ jyōtirmayāya namaḥ |
307. ōṁ jagannāthāya namaḥ |
308. ōṁ jagajjīvāya namaḥ |
309. ōṁ janāśrayāya namaḥ | 310 ।
310. ōṁ jagatsēvyāya namaḥ |
311. ōṁ jagatkartrē namaḥ |
312. ōṁ jagatsākṣiṇē namaḥ |
313. ōṁ jagatpriyāya namaḥ |
314. ōṁ jambhārivandyāya namaḥ |
315. ōṁ jayadāya namaḥ |
316. ōṁ jagajjanamanōharāya namaḥ |
317. ōṁ jagadānandajanakāya namaḥ |
318. ōṁ janajāḍyāpahārakāya namaḥ |
319. ōṁ japākusumasaṅkāśāya namaḥ | 320 ।
320. ōṁ janalōcanaśōbhanāya namaḥ |

1008 names of lord subramanya swamy

321. ōṁ janēśvarāya namaḥ |
322. ōṁ jitakrōdhāya namaḥ |
323. ōṁ janajanmanibarhaṇāya namaḥ |
324. ōṁ jayadāya namaḥ |
325. ōṁ jantutāpaghnāya namaḥ |
326. ōṁ jitadaityamahāvrajāya namaḥ |
327. ōṁ jitamāyāya namaḥ |
328. ōṁ jitakrōdhāya namaḥ |
329. ōṁ jitasaṅgāya namaḥ | 330 ।
330. ōṁ janapriyāya namaḥ |
331. ōṁ jhañjānilamahāvēgāya namaḥ |
332. ōṁ jharitāśēṣapātakāya namaḥ |
333. ōṁ jharjharīkr̥tadaityaughāya namaḥ |
334. ōṁ jhallarīvādyasampriyāya namaḥ |
335. ōṁ jñānamūrtayē namaḥ |
336. ōṁ jñānagamyāya namaḥ |
337. ōṁ jñāninē namaḥ |
338. ōṁ jñānamahānidhayē namaḥ |
339. ōṁ ṭaṅkāranr̥ttavibhavāya namaḥ | 340 ।
340. ōṁ ṭaṅkavajradhvajāṅkitāya namaḥ |
341. ōṁ ṭaṅkitākhilalōkāya namaḥ |
342. ōṁ ṭaṅkitainastamōravayē namaḥ |
343. ōṁ ḍambaraprabhavāya namaḥ |
344. ōṁ ḍambhāya namaḥ |
345. ōṁ ḍamaḍḍamarukapriyāya namaḥ |
346. ōṁ ḍamarōtkaṭasannādāya namaḥ |
347. ōṁ ḍimbarūpasvarūpakāya namaḥ |
348. ōṁ ḍamarōtkaṭajāṇḍajāya namaḥ |
349. ōṁ ḍhakkānādaprītikarāya namaḥ | 350 ।
350. ōṁ ḍhālitāsurasaṅkulāya namaḥ |
351. ōṁ ḍhaukitāmarasandōhāya namaḥ |
352. ōṁ ḍhuṇḍivighnēśvarānujāya namaḥ |
353. ōṁ tattvajñāya namaḥ |
354. ōṁ tattvagāya namaḥ |
355. ōṁ tīvrāya namaḥ |
356. ōṁ tapōrūpāya namaḥ |
357. ōṁ tapōmayāya namaḥ |
358. ōṁ trayīmayāya namaḥ |
359. ōṁ trikālajñāya namaḥ | 360 ।
360. ōṁ trimūrtayē namaḥ |
361. ōṁ triguṇātmakāya namaḥ |
362. ōṁ tridaśēśāya namaḥ |
363. ōṁ tārakārayē namaḥ |
364. ōṁ tāpaghnāya namaḥ |
365. ōṁ tāpasapriyāya namaḥ |
366. ōṁ tuṣṭidāya namaḥ |
367. ōṁ tuṣṭikr̥tē namaḥ |
368. ōṁ tīkṣṇāya namaḥ |
369. ōṁ tapōrūpāya namaḥ | 370 ।
370. ōṁ trikālavidē namaḥ |

Different names of lord subramanya swamy

371. ōṁ stōtrē namaḥ |
372. ōṁ stavyāya namaḥ |
373. ōṁ stavaprītāya namaḥ |
374. ōṁ stutayē namaḥ |
375. ōṁ stōtrāya namaḥ |
376. ōṁ stutipriyāya namaḥ |
377. ōṁ sthitāya namaḥ |
378. ōṁ sthāyinē namaḥ |
379. ōṁ sthāpakāya namaḥ | 380 ।
380. ōṁ sthūlasūkṣmapradarśakāya namaḥ |
381. ōṁ sthaviṣṭhāya namaḥ |
382. ōṁ sthavirāya namaḥ |
383. ōṁ sthūlāya namaḥ |
384. ōṁ sthānadāya namaḥ |
385. ōṁ sthairyadāya namaḥ |
386. ōṁ sthirāya namaḥ |
387. ōṁ dāntāya namaḥ |
388. ōṁ dayāparāya namaḥ |
389. ōṁ dātrē namaḥ | 390 ।
390. ōṁ duritaghnāya namaḥ |
391. ōṁ durāsadāya namaḥ |
392. ōṁ darśanīyāya namaḥ |
393. ōṁ dayāsārāya namaḥ |
394. ōṁ dēvadēvāya namaḥ |
395. ōṁ dayānidhayē namaḥ |
396. ōṁ durādharṣāya namaḥ |
397. ōṁ durvigāhyāya namaḥ |
398. ōṁ dakṣāya namaḥ |
399. ōṁ darpaṇaśōbhitāya namaḥ | 400 ।
400. ōṁ durdharāya namaḥ |
401. ōṁ dānaśīlāya namaḥ |
402. ōṁ dvādaśākṣāya namaḥ |
403. ōṁ dviṣaḍbhujāya namaḥ |
404. ōṁ dviṣaṭkarṇāya namaḥ |
405. ōṁ dviṣaḍbāhavē namaḥ |
406. ōṁ dīnasantāpanāśanāya namaḥ |
407. ōṁ dandaśūkēśvarāya namaḥ |
408. ōṁ dēvāya namaḥ |
409. ōṁ divyāya namaḥ | 410 ।
410. ōṁ divyākr̥tayē namaḥ |
411. ōṁ damāya namaḥ |
412. ōṁ dīrghavr̥ttāya namaḥ |
413. ōṁ dīrghabāhavē namaḥ |
414. ōṁ dīrghadr̥ṣṭayē namaḥ |
415. ōṁ divaspatayē namaḥ |
416. ōṁ daṇḍāya namaḥ |
417. ōṁ damayitrē namaḥ |
418. ōṁ darpāya namaḥ |
419. ōṁ dēvasiṁhāya namaḥ | 420 ।
420. ōṁ dr̥ḍhavratāya namaḥ |

Different names of lord subramanya swamy

421. ōṁ durlabhāya namaḥ |
422. ōṁ durgamāya namaḥ |
423. ōṁ dīptāya namaḥ |
424. ōṁ duṣprēkṣyāya namaḥ |
425. ōṁ divyamaṇḍanāya namaḥ |
426. ōṁ durōdaraghnāya namaḥ |
427. ōṁ duḥkhaghnāya namaḥ |
428. ōṁ durārighnāya namaḥ |
429. ōṁ diśāmpatayē namaḥ | 430 ।
430. ōṁ durjayāya namaḥ |
431. ōṁ dēvasēnēśāya namaḥ |
432. ōṁ durjñēyāya namaḥ |
433. ōṁ duratikramāya namaḥ |
434. ōṁ dambhāya namaḥ |
435. ōṁ dr̥ptāya namaḥ |
436. ōṁ dēvarṣayē namaḥ |
437. ōṁ daivajñāya namaḥ |
438. ōṁ daivacintakāya namaḥ |
439. ōṁ dhurandharāya namaḥ | 440 ।
440. ōṁ dharmaparāya namaḥ |
441. ōṁ dhanadāya namaḥ |
442. ōṁ dhr̥tavardhanāya namaḥ |
443. ōṁ dharmēśāya namaḥ |
444. ōṁ dharmaśāstrajñāya namaḥ |
445. ōṁ dhanvinē namaḥ |
446. ōṁ dharmaparāyaṇāya namaḥ |
447. ōṁ dhanādhyakṣāya namaḥ |
448. ōṁ dhanapatayē namaḥ |
449. ōṁ dhr̥timatē namaḥ | 450 ।
450. ōṁ dhūtakilbiṣāya namaḥ |
451. ōṁ dharmahētavē namaḥ |
452. ōṁ dharmaśūrāya namaḥ |
453. ōṁ dharmakr̥tē namaḥ |
454. ōṁ dharmavidē namaḥ |
455. ōṁ dhruvāya namaḥ |
456. ōṁ dhātrē namaḥ |
457. ōṁ dhīmatē namaḥ |
458. ōṁ dharmacāriṇē namaḥ |
459. ōṁ dhanyāya namaḥ | 460 ।
460. ōṁ dhuryāya namaḥ |
461. ōṁ dhr̥tavratāya namaḥ |
462. ōṁ nityōtsavāya namaḥ |
463. ōṁ nityatr̥ptāya namaḥ |
464. ōṁ nirlēpāya namaḥ |
465. ōṁ niścalātmakāya namaḥ |
466. ōṁ niravadyāya namaḥ |
467. ōṁ nirādhārāya namaḥ |
468. ōṁ niṣkalaṅkāya namaḥ |
469. ōṁ nirañjanāya namaḥ | 470 ।
470. ōṁ nirmamāya namaḥ |

1008 names of lord murugan

471. ōṁ nirahaṅkārāya namaḥ |
472. ōṁ nirmōhāya namaḥ |
473. ōṁ nirupadravāya namaḥ |
474. ōṁ nityānandāya namaḥ |
475. ōṁ nirātaṅkāya namaḥ |
476. ōṁ niṣprapañcāya namaḥ |
477. ōṁ nirāmayāya namaḥ |
478. ōṁ niravadyāya namaḥ |
479. ōṁ nirīhāya namaḥ | 480 ।
480. ōṁ nirdarśāya namaḥ |
481. ōṁ nirmalātmakāya namaḥ |
482. ōṁ nityānandāya namaḥ |
483. ōṁ nirjarēśāya namaḥ |
484. ōṁ nissaṅgāya namaḥ |
485. ōṁ nigamastutāya namaḥ |
486. ōṁ niṣkaṇṭakāya namaḥ |
487. ōṁ nirālambāya namaḥ |
488. ōṁ niṣpratyūhāya namaḥ |
489. ōṁ nirudbhavāya namaḥ | 490 ।
490. ōṁ nityāya namaḥ |
491. ōṁ niyatakalyāṇāya namaḥ |
492. ōṁ nirvikalpāya namaḥ |
493. ōṁ nirāśrayāya namaḥ |
494. ōṁ nētrē namaḥ |
495. ōṁ nidhayē namaḥ |
496. ōṁ naikarūpāya namaḥ |
497. ōṁ nirākārāya namaḥ |
498. ōṁ nadīsutāya namaḥ |
499. ōṁ pulindakanyāramaṇāya namaḥ | 500 ।
500. ōṁ purujitē namaḥ |
501. ōṁ paramapriyāya namaḥ |
502. ōṁ pratyakṣamūrtayē namaḥ |
503. ōṁ pratyakṣāya namaḥ |
504. ōṁ parēśāya namaḥ |
505. ōṁ pūrṇapuṇyadāya namaḥ |
506. ōṁ puṇyākarāya namaḥ |
507. ōṁ puṇyarūpāya namaḥ |
508. ōṁ puṇyāya namaḥ |
509. ōṁ puṇyaparāyaṇāya namaḥ | 510 ।
510. ōṁ puṇyōdayāya namaḥ |
511. ōṁ parañjyōtiṣē namaḥ |
512. ōṁ puṇyakr̥tē namaḥ |
513. ōṁ puṇyavardhanāya namaḥ |
514. ōṁ parānandāya namaḥ |
515. ōṁ paratarāya namaḥ |
516. ōṁ puṇyakīrtayē namaḥ |
517. ōṁ purātanāya namaḥ |
518. ōṁ prasannarūpāya namaḥ |
519. ōṁ prāṇēśāya namaḥ | 520 ।
520. ōṁ pannagāya namaḥ |

god murugan names for baby boy

521. ōṁ pāpanāśanāya namaḥ |
522. ōṁ praṇatārtiharāya namaḥ |
523. ōṁ pūrṇāya namaḥ |
524. ōṁ pārvatīnandanāya namaḥ |
525. ōṁ prabhavē namaḥ |
526. ōṁ pūtātmanē namaḥ |
527. ōṁ puruṣāya namaḥ |
528. ōṁ prāṇāya namaḥ |
529. ōṁ prabhavāya namaḥ | 530 ।
530. ōṁ puruṣōttamāya namaḥ |
531. ōṁ prasannāya namaḥ |
532. ōṁ paramaspaṣṭāya namaḥ |
533. ōṁ parāya namaḥ |
534. ōṁ parivr̥ḍhāya namaḥ |
535. ōṁ parāya namaḥ |
536. ōṁ paramātmanē namaḥ |
537. ōṁ parabrahmaṇē namaḥ |
538. ōṁ parārthāya namaḥ |
539. ōṁ priyadarśanāya namaḥ | 540 ।
540. ōṁ pavitrāya namaḥ |
541. ōṁ puṣṭidāya namaḥ |
542. ōṁ pūrtayē namaḥ |
543. ōṁ piṅgalāya namaḥ |
544. ōṁ puṣṭivardhanāya namaḥ |
545. ōṁ pāpahāriṇē namaḥ |
546. ōṁ pāśadharāya namaḥ |
547. ōṁ pramattāsuraśikṣakāya namaḥ |
548. ōṁ pāvanāya namaḥ |
549. ōṁ pāvakāya namaḥ | 550 ।
550. ōṁ pūjyāya namaḥ |
551. ōṁ pūrṇānandāya namaḥ |
552. ōṁ parātparāya namaḥ |
553. ōṁ puṣkalāya namaḥ |
554. ōṁ pravarāya namaḥ |
555. ōṁ pūrvāya namaḥ |
556. ōṁ pitr̥bhaktāya namaḥ |
557. ōṁ purōgamāya namaḥ |
558. ōṁ prāṇadāya namaḥ |
559. ōṁ prāṇijanakāya namaḥ | 560 ।
560. ōṁ pradiṣṭāya namaḥ |
561. ōṁ pāvakōdbhavāya namaḥ |
562. ōṁ parabrahmasvarūpāya namaḥ |
563. ōṁ paramaiśvaryakāraṇāya namaḥ |
564. ōṁ parardhidāya namaḥ |
565. ōṁ puṣṭikarāya namaḥ |
566. ōṁ prakāśātmanē namaḥ |
567. ōṁ pratāpavatē namaḥ |
568. ōṁ prajñāparāya namaḥ |
569. ōṁ prakr̥ṣṭārthāya namaḥ | 570 ।
570. ōṁ pr̥thuvē namaḥ |

subramanya swamy names for baby boy

571. ōṁ pr̥thuparākramāya namaḥ |
572. ōṁ phaṇīśvarāya namaḥ |
573. ōṁ phaṇivarāya namaḥ |
574. ōṁ phaṇāmaṇivibhuṣaṇāya namaḥ |
575. ōṁ phaladāya namaḥ |
576. ōṁ phalahastāya namaḥ |
577. ōṁ phullāmbujavilōcanāya namaḥ |
578. ōṁ phaḍuccāṭitapāpaughāya namaḥ |
579. ōṁ phaṇilōkavibhūṣaṇāya namaḥ | 580 ।
580. ōṁ bāhulēyāya namaḥ |
581. ōṁ br̥hadrūpāya namaḥ |
582. ōṁ baliṣṭhāya namaḥ |
583. ōṁ balavatē namaḥ |
584. ōṁ balinē namaḥ |
585. ōṁ brahmēśaviṣṇurūpāya namaḥ |
586. ōṁ buddhāya namaḥ |
587. ōṁ buddhimatāṁ varāya namaḥ |
588. ōṁ bālarūpāya namaḥ |
589. ōṁ brahmagarbhāya namaḥ | 590 ।
590. ōṁ brahmacāriṇē namaḥ |
591. ōṁ budhapriyāya namaḥ |
592. ōṁ bahuśr̥tāya namaḥ |
593. ōṁ bahumatāya namaḥ |
594. ōṁ brahmaṇyāya namaḥ |
595. ōṁ brāhmaṇapriyāya namaḥ |
596. ōṁ balapramathanāya namaḥ |
597. ōṁ brahmaṇē namaḥ |
598. ōṁ bahurūpāya namaḥ |
599. ōṁ bahupradāya namaḥ | 600 ।
600. ōṁ br̥hadbhānutanūdbhūtāya namaḥ |
601. ōṁ br̥hatsēnāya namaḥ |
602. ōṁ bilēśāya namaḥ |
603. ōṁ bahubāhavē namaḥ |
604. ōṁ balaśrīmatē namaḥ |
605. ōṁ bahudaityavināśakāya namaḥ |
606. ōṁ biladvārāntarālasthāya namaḥ |
607. ōṁ br̥hacchaktidhanurdharāya namaḥ |
608. ōṁ bālārkadyutimatē namaḥ |
609. ōṁ bālāya namaḥ | 610 ।
610. ōṁ br̥hadvakṣasē namaḥ |
611. ōṁ br̥haddhanuṣē namaḥ |
612. ōṁ bhavyāya namaḥ |
613. ōṁ bhōgīśvarāya namaḥ |
614. ōṁ bhāvyāya namaḥ |
615. ōṁ bhavanāśāya namaḥ |
616. ōṁ bhavapriyāya namaḥ |
617. ōṁ bhaktigamyāya namaḥ |
618. ōṁ bhayaharāya namaḥ |
619. ōṁ bhāvajñāya namaḥ | 620 ।
620. ōṁ bhaktasupriyāya namaḥ |

Different names of lord subramanya swamy

621. ōṁ bhuktimuktipradāya namaḥ |
622. ōṁ bhōginē namaḥ |
623. ōṁ bhagavatē namaḥ |
624. ōṁ bhāgyavardhanāya namaḥ |
625. ōṁ bhrājiṣṇavē namaḥ |
626. ōṁ bhāvanāya namaḥ |
627. ōṁ bhartrē namaḥ |
628. ōṁ bhīmāya namaḥ |
629. ōṁ bhīmaparākramāya namaḥ | 630 ।
630. ōṁ bhūtidāya namaḥ |
631. ōṁ bhūtikr̥tē namaḥ |
632. ōṁ bhōktrē namaḥ |
633. ōṁ bhūtātmanē namaḥ |
634. ōṁ bhuvanēśvarāya namaḥ |
635. ōṁ bhāvakāya namaḥ |
636. ōṁ bhīkarāya namaḥ |
637. ōṁ bhīṣmāya namaḥ |
638. ōṁ bhāvakēṣṭāya namaḥ |
639. ōṁ bhavōdbhavāya namaḥ | 640 ।
640. ōṁ bhavatāpapraśamanāya namaḥ |
641. ōṁ bhōgavatē namaḥ |
642. ōṁ bhūtabhāvanāya namaḥ |
643. ōṁ bhōjyapradāya namaḥ |
644. ōṁ bhrāntināśāya namaḥ |
645. ōṁ bhānumatē namaḥ |
646. ōṁ bhuvanāśrayāya namaḥ |
647. ōṁ bhūribhōgapradāya namaḥ |
648. ōṁ bhadrāya namaḥ |
649. ōṁ bhajanīyāya namaḥ | 650 ।
650. ōṁ bhiṣagvarāya namaḥ |
651. ōṁ mahāsēnāya namaḥ |
652. ōṁ mahōdarāya namaḥ |
653. ōṁ mahāśaktayē namaḥ |
654. ōṁ mahādyutayē namaḥ |
655. ōṁ mahābuddhayē namaḥ |
656. ōṁ mahāvīryāya namaḥ |
657. ōṁ mahōtsāhāya namaḥ |
658. ōṁ mahābalāya namaḥ |
659. ōṁ mahābhōginē namaḥ | 660 ।
660. ōṁ mahāmāyinē namaḥ |
661. ōṁ mēdhāvinē namaḥ |
662. ōṁ mēkhalinē namaḥ |
663. ōṁ mahatē namaḥ |
664. ōṁ munistutāya namaḥ |
665. ōṁ mahāmānyāya namaḥ |
666. ōṁ mahānandāya namaḥ |
667. ōṁ mahāyaśasē namaḥ |
668. ōṁ mahōrjitāya namaḥ |
669. ōṁ mānanidhayē namaḥ | 670 ।
670. ōṁ manōrathaphalapradāya namaḥ |

subramanya swamy names for baby boy

671. ōṁ mahādayāya namaḥ |
672. ōṁ mahāpuṇyāya namaḥ |
673. ōṁ mahābalaparākramāya namaḥ |
674. ōṁ mānadāya namaḥ |
675. ōṁ matidāya namaḥ |
676. ōṁ mālinē namaḥ |
677. ōṁ muktāmālāvibhūṣaṇāya namaḥ |
678. ōṁ manōharāya namaḥ |
679. ōṁ mahāmukhyāya namaḥ | 680 ।
680. ōṁ mahardhayē namaḥ |
681. ōṁ mūrtimatē namaḥ |
682. ōṁ munayē namaḥ |
683. ōṁ mahōttamāya namaḥ |
684. ōṁ mahōpāyāya namaḥ |
685. ōṁ mōkṣadāya namaḥ |
686. ōṁ maṅgalapradāya namaḥ |
687. ōṁ mudākarāya namaḥ |
688. ōṁ muktidātrē namaḥ |
689. ōṁ mahābhōgāya namaḥ | 690 ।
690. ōṁ mahōragāya namaḥ |
691. ōṁ yaśaskarāya namaḥ |
692. ōṁ yōgayōnayē namaḥ |
693. ōṁ yōgiṣṭhāya namaḥ |
694. ōṁ yamināṁ varāya namaḥ |
695. ōṁ yaśasvinē namaḥ |
696. ōṁ yōgapuruṣāya namaḥ |
697. ōṁ yōgyāya namaḥ |
698. ōṁ yōganidhayē namaḥ |
699. ōṁ yaminē namaḥ | 700 ।
700. ōṁ yatisēvyāya namaḥ |
701. ōṁ yōgayuktāya namaḥ |
702. ōṁ yōgavidē namaḥ |
703. ōṁ yōgasiddhidāya namaḥ |
704. ōṁ yantrāya namaḥ |
705. ōṁ yantriṇē namaḥ |
706. ōṁ yantrajñāya namaḥ |
707. ōṁ yantravatē namaḥ |
708. ōṁ yantravāhakāya namaḥ |
709. ōṁ yātanārahitāya namaḥ | 710 ।
710. ōṁ yōginē namaḥ |
711. ōṁ yōgīśāya namaḥ |
712. ōṁ yōgināṁ varāya namaḥ |
713. ōṁ ramaṇīyāya namaḥ |
714. ōṁ ramyarūpāya namaḥ |
715. ōṁ rasajñāya namaḥ |
716. ōṁ rasabhāvanāya namaḥ |
717. ōṁ rañjanāya namaḥ |
718. ōṁ rañjitāya namaḥ |
719. ōṁ rāgiṇē namaḥ | 720 ।
720. ōṁ rucirāya namaḥ |

1008 names of lord subramanya swamy

721. ōṁ rudrasambhavāya namaḥ |
722. ōṁ raṇapriyāya namaḥ |
723. ōṁ raṇōdārāya namaḥ |
724. ōṁ rāgadvēṣavināśanāya namaḥ |
725. ōṁ ratnārciṣē namaḥ |
726. ōṁ rucirāya namaḥ |
727. ōṁ ramyāya namaḥ |
728. ōṁ rūpalāvaṇyavigrahāya namaḥ |
729. ōṁ ratnāṅgadadharāya namaḥ | 730 ।
730. ōṁ ratnabhūṣaṇāya namaḥ |
731. ōṁ ramaṇīyakāya namaḥ |
732. ōṁ rucikr̥tē namaḥ |
733. ōṁ rōcamānāya namaḥ |
734. ōṁ rañjitāya namaḥ |
735. ōṁ rōganāśanāya namaḥ |
736. ōṁ rājīvākṣāya namaḥ |
737. ōṁ rājarājāya namaḥ |
738. ōṁ raktamālyānulēpanāya namaḥ |
739. ōṁ rājadvēdāgamastutyāya namaḥ | 740 ।
740. ōṁ rajaḥsattvaguṇānvitāya namaḥ |
741. ōṁ rajanīśakalāramyāya namaḥ |
742. ōṁ ratnakuṇḍalamaṇḍitāya namaḥ |
743. ōṁ ratnasanmauliśōbhāḍhyāya namaḥ |
744. ōṁ raṇanmañjīrabhūṣaṇāya namaḥ |
745. ōṁ lōkaikanāthāya namaḥ |
746. ōṁ lōkēśāya namaḥ |
747. ōṁ lalitāya namaḥ |
748. ōṁ lōkanāyakāya namaḥ |
749. ōṁ lōkarakṣāya namaḥ | 750 ।
750. ōṁ lōkaśikṣāya namaḥ |
751. ōṁ lōkalōcanarañjitāya namaḥ |
752. ōṁ lōkabandhavē namaḥ |
753. ōṁ lōkadhātrē namaḥ |
754. ōṁ lōkatrayamahāhitāya namaḥ |
755. ōṁ lōkacūḍāmaṇayē namaḥ |
756. ōṁ lōkavandyāya namaḥ |
757. ōṁ lāvaṇyavigrahāya namaḥ |
758. ōṁ lōkādhyakṣāya namaḥ |
759. ōṁ līlāvatē namaḥ | 760 ।
760. ōṁ lōkōttaraguṇānvitāya namaḥ |
761. ōṁ variṣṭhāya namaḥ |
762. ōṁ varadāya namaḥ |
763. ōṁ vaidyāya namaḥ |
764. ōṁ viśiṣṭāya namaḥ |
765. ōṁ vikramāya namaḥ |
766. ōṁ vibhavē namaḥ |
767. ōṁ vibudhāgracarāya namaḥ |
768. ōṁ vaśyāya namaḥ |
769. ōṁ vikalpaparivarjitāya namaḥ | 770 ।
770. ōṁ vipāśāya namaḥ |
771. ōṁ vigatātaṅkāya namaḥ |

1008 names of lord subramanya swamy

772. ōṁ vicitrāṅgāya namaḥ |
773. ōṁ virōcanāya namaḥ |
774. ōṁ vidyādharāya namaḥ |
775. ōṁ viśuddhātmanē namaḥ |
776. ōṁ vēdāṅgāya namaḥ |
777. ōṁ vibudhapriyāya namaḥ |
778. ōṁ vacaskarāya namaḥ |
779. ōṁ vyāpakāya namaḥ | 780 ।
780. ōṁ vijñāninē namaḥ |
781. ōṁ vinayānvitāya namaḥ |
782. ōṁ vidvattamāya namaḥ |
783. ōṁ virōdhighnāya namaḥ |
784. ōṁ vīrāya namaḥ |
785. ōṁ vigatarāgavatē namaḥ |
786. ōṁ vītabhāvāya namaḥ |
787. ōṁ vinītātmanē namaḥ |
788. ōṁ vēdagarbhāya namaḥ |
789. ōṁ vasupradāya namaḥ | 790 ।
790. ōṁ viśvadīptayē namaḥ |
791. ōṁ viśālākṣāya namaḥ |
792. ōṁ vijitātmanē namaḥ |
793. ōṁ vibhāvanāya namaḥ |
794. ōṁ vēdavēdyāya namaḥ |
795. ōṁ vidhēyātmanē namaḥ |
796. ōṁ vītadōṣāya namaḥ |
797. ōṁ vēdavidē namaḥ |
798. ōṁ viśvakarmaṇē namaḥ |
799. ōṁ vītabhayāya namaḥ | 800 ।
800. ōṁ vāgīśāya namaḥ |
801. ōṁ vāsavārcitāya namaḥ |
802. ōṁ vīradhvaṁsāya namaḥ |
803. ōṁ viśvamūrtayē namaḥ |
804. ōṁ viśvarūpāya namaḥ |
805. ōṁ varāsanāya namaḥ |
806. ōṁ viśākhāya namaḥ |
807. ōṁ vimalāya namaḥ |
808. ōṁ vāgminē namaḥ |
809. ōṁ viduṣē namaḥ | 810 ।
810. ōṁ vēdadharāya namaḥ |
811. ōṁ vaṭavē namaḥ |
812. ōṁ vīracūḍāmaṇayē namaḥ |
813. ōṁ vīrāya namaḥ |
814. ōṁ vidyēśāya namaḥ |
815. ōṁ vibudhāśrayāya namaḥ |
816. ōṁ vijayinē namaḥ |
817. ōṁ vinayinē namaḥ |
818. ōṁ vētrē namaḥ |
819. ōṁ varīyasē namaḥ | 820 ।
820. ōṁ virajasē namaḥ |
821. ōṁ vasavē namaḥ |

1008 names of lord subramanya swamy

822. ōṁ vīraghnāya namaḥ |
823. ōṁ vijvarāya namaḥ |
824. ōṁ vēdyāya namaḥ |
825. ōṁ vēgavatē namaḥ |
826. ōṁ vīryavatē namaḥ |
827. ōṁ vaśinē namaḥ |
828. ōṁ varaśīlāya namaḥ |
829. ōṁ varaguṇāya namaḥ | 830 ।
830. ōṁ viśōkāya namaḥ |
831. ōṁ vajradhārakāya namaḥ |
832. ōṁ śarajanmanē namaḥ |
833. ōṁ śaktidharāya namaḥ |
834. ōṁ śatr̥ghnāya namaḥ |
835. ōṁ śikhivāhanāya namaḥ |
836. ōṁ śrīmatē namaḥ |
837. ōṁ śiṣṭāya namaḥ |
838. ōṁ śucayē namaḥ |
839. ōṁ śuddhāya namaḥ | 840 ।
840. ōṁ śāśvatāya namaḥ |
841. ōṁ śr̥tisāgarāya namaḥ |
842. ōṁ śaraṇyāya namaḥ |
843. ōṁ śubhadāya namaḥ |
844. ōṁ śarmaṇē namaḥ |
845. ōṁ śiṣṭēṣṭāya namaḥ |
846. ōṁ śubhalakṣaṇāya namaḥ |
847. ōṁ śāntāya namaḥ |
848. ōṁ śūladharāya namaḥ |
849. ōṁ śrēṣṭhāya namaḥ | 850 ।
850. ōṁ śuddhātmanē namaḥ |
851. ōṁ śaṅkarāya namaḥ |
852. ōṁ śivāya namaḥ |
853. ōṁ śitikaṇṭhātmajāya namaḥ |
854. ōṁ śūrāya namaḥ |
855. ōṁ śāntidāya namaḥ |
856. ōṁ śōkanāśanāya namaḥ |
857. ōṁ ṣāṇmāturāya namaḥ |
858. ōṁ ṣaṇmukhāya namaḥ |
859. ōṁ ṣaḍguṇaiśvaryasamyutāya namaḥ | 860 ।
860. ōṁ ṣaṭcakrasthāya namaḥ |
861. ōṁ ṣaḍūrmighnāya namaḥ |
862. ōṁ ṣaḍaṅgaśrutipāragāya namaḥ |
863. ōṁ ṣaḍbhāvarahitāya namaḥ |
864. ōṁ ṣaṭkāya namaḥ |
865. ōṁ ṣaṭśāstrasmr̥tipāragāya namaḥ |
866. ōṁ ṣaḍvargadātrē namaḥ |
867. ōṁ ṣaḍgrīvāya namaḥ |
868. ōṁ ṣaḍarighnē namaḥ |
869. ōṁ ṣaḍāśrayāya namaḥ | 870 ।
870. ōṁ ṣaṭkirīṭadharāya namaḥ
871. ōṁ śrīmatē namaḥ |

1008 names of lord subramanya swamy

872. ōṁ ṣaḍādhārāya namaḥ |
873. ōṁ ṣaṭkramāya namaḥ |
874. ōṁ ṣaṭkōṇamadhyanilayāya namaḥ |
875. ōṁ ṣaṇḍatvaparihārakāya namaḥ |
876. ōṁ sēnānyē namaḥ |
877. ōṁ subhagāya namaḥ |
878. ōṁ skandāya namaḥ |
879. ōṁ surānandāya namaḥ | 880 ।
880. ōṁ satāṁ gatayē namaḥ |
881. ōṁ subrahmaṇyāya namaḥ |
882. ōṁ surādhyakṣāya namaḥ |
883. ōṁ sarvajñāya namaḥ |
884. ōṁ sarvadāya namaḥ |
885. ōṁ sukhinē namaḥ |
886. ōṁ sulabhāya namaḥ |
887. ōṁ siddhidāya namaḥ |
888. ōṁ saumyāya namaḥ |
889. ōṁ siddhēśāya namaḥ | 890 ।
890. ōṁ siddhisādhanāya namaḥ |
891. ōṁ siddhārthāya namaḥ |
892. ōṁ siddhasaṅkalpāya namaḥ |
893. ōṁ siddhasādhavē namaḥ |
894. ōṁ surēśvarāya namaḥ |
895. ōṁ subhujāya namaḥ |
896. ōṁ sarvadr̥śē namaḥ |
897. ōṁ sākṣiṇē namaḥ |
898. ōṁ suprasādāya namaḥ |
899. ōṁ sanātanāya namaḥ | 900 ।
900. ōṁ sudhāpatayē namaḥ |
901. ōṁ svayañjyōtiṣē namaḥ |
902. ōṁ svayambhuvē namaḥ |
903. ōṁ sarvatōmukhāya namaḥ |
904. ōṁ samarthāya namaḥ |
905. ōṁ satkr̥tayē namaḥ |
906. ōṁ sūkṣmāya namaḥ |
907. ōṁ sughōṣāya namaḥ |
908. ōṁ sukhadāya namaḥ |
909. ōṁ suhr̥dē namaḥ | 910 ।
910. ōṁ suprasannāya namaḥ |
911. ōṁ suraśrēṣṭhāya namaḥ |
912. ōṁ suśīlāya namaḥ |
913. ōṁ satyasādhakāya namaḥ |
914. ōṁ sambhāvyāya namaḥ |
915. ōṁ sumanasē namaḥ |
916. ōṁ sēvyāya namaḥ |
917. ōṁ sakalāgamapāragāya namaḥ |
918. ōṁ suvyaktāya namaḥ |
919. ōṁ saccidānandāya namaḥ | 920 ।
920. ōṁ suvīrāya namaḥ |
921. ōṁ sujanāśrayāya namaḥ |

1008 names of lord subramanya swamy

922. ōṁ sarvalakṣaṇasampannāya namaḥ |
923. ōṁ satyadharmaparāyaṇāya namaḥ |
924. ōṁ sarvadēvamayāya namaḥ |
925. ōṁ satyāya namaḥ |
926. ōṁ sadā mr̥ṣṭānnadāyakāya namaḥ |
927. ōṁ sudhāpinē namaḥ |
928. ōṁ sumatayē namaḥ |
929. ōṁ satyāya namaḥ | 930 ।
930. ōṁ sarvavighnavināśanāya namaḥ |
931. ōṁ sarvaduḥkhapraśamanāya namaḥ |
932. ōṁ sukumārāya namaḥ |
933. ōṁ sulōcanāya namaḥ |
934. ōṁ sugrīvāya namaḥ |
935. ōṁ sudhr̥tayē namaḥ |
936. ōṁ sārāya namaḥ |
937. ōṁ surārādhyāya namaḥ |
938. ōṁ suvikramāya namaḥ |
939. ōṁ surārighnē namaḥ | 940 ।
940. ōṁ svarṇavarṇāya namaḥ |
941. ōṁ sarparājāya namaḥ |
942. ōṁ sadāśucayē namaḥ |
943. ōṁ saptārcirbhuvē namaḥ |
944. ōṁ suravarāya namaḥ |
945. ōṁ sarvāyudhaviśāradāya namaḥ |
946. ōṁ hasticarmāmbarasutāya namaḥ |
947. ōṁ hastivāhanasēvitāya namaḥ |
948. ōṁ hastacitrāyudhadharāya namaḥ |
949. ōṁ hr̥tāghāya namaḥ | 950 ।
950. ōṁ hasitānanāya namaḥ |
951. ōṁ hēmabhūṣāya namaḥ |
952. ōṁ haridvarṇāya namaḥ |
953. ōṁ hr̥ṣṭidāya namaḥ |
954. ōṁ hr̥ṣṭivardhanāya namaḥ |
955. ōṁ hēmādribhidē namaḥ |
956. ōṁ haṁsarūpāya namaḥ |
957. ōṁ huṅkārahatakilbiṣāya namaḥ |
958. ōṁ himādrijātātanujāya namaḥ |
959. ōṁ harikēśāya namaḥ | 960 ।
960. ōṁ hiraṇmayāya namaḥ |
961. ōṁ hr̥dyāya namaḥ |
962. ōṁ hr̥ṣṭāya namaḥ |
963. ōṁ harisakhāya namaḥ |
964. ōṁ haṁsāya namaḥ |
965. ōṁ haṁsagatayē namaḥ |
966. ōṁ haviṣē namaḥ |
967. ōṁ hiraṇyavarṇāya namaḥ |
968. ōṁ hitakr̥tē namaḥ |
969. ōṁ harṣadāya namaḥ | 970 ।
970. ōṁ hēmabhūṣaṇāya namaḥ |
971. ōṁ harapriyāya namaḥ |
972. ōṁ hitakarāya namaḥ |
973. ōṁ hatapāpāya namaḥ |
974. ōṁ harōdbhavāya namaḥ |
975. ōṁ kṣēmadāya namaḥ |
976. ōṁ kṣēmakr̥tē namaḥ |
977. ōṁ kṣēmyāya namaḥ |
978. ōṁ kṣētrajñāya namaḥ |
979. ōṁ kṣāmavarjitāya namaḥ | 980 ।
980. ōṁ kṣētrapālāya namaḥ |
981. ōṁ kṣamādhārāya namaḥ |
982. ōṁ kṣēmakṣētrāya namaḥ |
983. ōṁ kṣamākarāya namaḥ |
984. ōṁ kṣudraghnāya namaḥ |
985. ōṁ kṣāntidāya namaḥ |
986. ōṁ kṣēmāya namaḥ |
987. ōṁ kṣitibhūṣāya namaḥ |
988. ōṁ kṣamāśrayāya namaḥ |
989. ōṁ kṣālitāghāya namaḥ | 990 ।
990. ōṁ kṣitidharāya namaḥ |
991. ōṁ kṣīṇasaṁrakṣaṇakṣamāya namaḥ |
992. ōṁ kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakāya namaḥ |
993. ōṁ kṣitibhr̥nnāthatanayāmukhapaṅkajabhāskarāya namaḥ |
994. ōṁ kṣatāhitāya namaḥ |
995. ōṁ kṣarāya namaḥ |
996. ōṁ kṣantrē namaḥ |
997. ōṁ kṣatadōṣāya namaḥ |
998. ōṁ kṣamānidhayē namaḥ |
999. ōṁ kṣapitākhilasantāpāya namaḥ |
1000. ōṁ kṣapānāthasamānanāya namaḥ | 1000 ।

Thank you for reading 1008 names of lord subramanya swamy if you like to do some good work so kindly share this blog post with other devotess of lord subramanya swamy. From knowledge to entertainment. You Will find many informative and entertaining posts on our blog. Read 1008 names of lord subramanya swamy

Read More informative and attractive blog post

सबसे अधिक लोकप्रिय

Leave a Reply

Your email address will not be published. Required fields are marked *